References

ÅK, 1, 25, 60.2
  piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkaiśca yojayet //Context
ÅK, 1, 25, 60.2
  piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkaiśca yojayet //Context
ÅK, 1, 25, 65.2
  triniṣkapramite tasminpūrvaproktena bhasmanā //Context
ÅK, 1, 25, 66.2
  iyatā pūrvasūto'sau kṣīyate na kathaṃcana //Context
ÅK, 1, 26, 15.1
  pūrvapātropari nyasya svalpapātropari kṣipet /Context
ÅK, 1, 26, 20.1
  pūrve ghaṭe rasaṃ kṣiptvā nyubjāṃ dadyātparāṃ ghaṭīm /Context
ÅK, 1, 26, 71.2
  adhaḥśikhena pūrvoktapidhānena pidhāya ca //Context
ÅK, 1, 26, 145.2
  vinyasedaparaṃ pātraṃ saṃtaptaṃ pūrvapātrake //Context
ÅK, 1, 26, 227.2
  pūrvacchagaṇato'rdhāni garuṇḍāni vinikṣipet //Context
ÅK, 2, 1, 24.1
  taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhāpayet /Context
ÅK, 2, 1, 35.2
  anena lohapātrasthaṃ bhāvayetpūrvagandhakam //Context
ÅK, 2, 1, 40.1
  yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam /Context
ÅK, 2, 1, 140.2
  durmelalohadvayamelakaśca guṇottaraḥ pūrvarasāyanāgryaḥ //Context
ÅK, 2, 1, 160.2
  pūrvābhraṃ peṣayedetaiḥ pratyekaiśca tryahaṃ tryaham //Context
ÅK, 2, 1, 194.1
  pāṣāṇagairikaṃ cānyatpūrvaṃ śreṣṭhatamaṃ guṇaiḥ /Context
ÅK, 2, 1, 208.1
  sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /Context
ÅK, 2, 1, 238.2
  sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu //Context