Fundstellen

RAdhy, 1, 39.2
  aśvagandhārasenaivaṃ viṣadoṣaḥ praśāmyati //Kontext
RArṇ, 17, 96.1
  viṣṇukrāntāśvagandhā ca śigruḥ pañcāṅgulī tathā /Kontext
RArṇ, 7, 139.1
  aśvagandhā cavī nārī bhūlatā mātṛvāhakaḥ /Kontext
RCint, 8, 236.1
  samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram /Kontext
RCūM, 13, 16.1
  līḍhaṃ madhvājyatailaiśca kaṇopetāśvagandhayā /Kontext
RMañj, 6, 291.2
  aśvagandhā ca kaṅkolī vānarī muśalīkṣuraḥ //Kontext
RMañj, 6, 310.1
  samyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam /Kontext
ŚdhSaṃh, 2, 12, 263.1
  aśvagandhā ca kākolī vānarī musalīkṣurā /Kontext
ŚdhSaṃh, 2, 12, 269.1
  tato'śvagandhāsvarasairvimardya mṛgaśṛṅgake /Kontext