References

ŚdhSaṃh, 2, 11, 13.2
  kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam //Context
ŚdhSaṃh, 2, 11, 14.1
  jvālāmukhī yathā hanyāttathā hanti manaḥśilā /Context
ŚdhSaṃh, 2, 11, 14.1
  jvālāmukhī yathā hanyāttathā hanti manaḥśilā /Context
ŚdhSaṃh, 2, 12, 85.2
  māṣamātraṃ kṣayaṃ hanti yāme yāme ca bhakṣitam //Context
ŚdhSaṃh, 2, 12, 96.2
  mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām //Context
ŚdhSaṃh, 2, 12, 116.1
  ārdrakasvarasair vāpi jvaraṃ hanti tridoṣajam /Context
ŚdhSaṃh, 2, 12, 117.2
  viṣamaṃ ca jvaraṃ hanyādvikhyāto'yaṃ jvarāṅkuśaḥ /Context
ŚdhSaṃh, 2, 12, 180.1
  sarvakuṣṭhāni hantyāśu mahātāleśvaro rasaḥ /Context
ŚdhSaṃh, 2, 12, 207.2
  ekīkṛtya pibeccānu hanti mehaṃ ciraṃtanam //Context
ŚdhSaṃh, 2, 12, 226.2
  ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām //Context
ŚdhSaṃh, 2, 12, 252.1
  hanyātsarvānatīsārāngrahaṇīṃ sarvajāmapi /Context
ŚdhSaṃh, 2, 12, 286.2
  pippalīmadhusaṃyuktaṃ hanyādetanna saṃśayaḥ //Context