Fundstellen

RCint, 2, 22.2
  raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena //Kontext
RCint, 3, 102.1
  śilayā nihato nāgastāpyaṃ vā sindhunā hatam /Kontext
RCint, 3, 117.1
  gandhakena hataṃ nāgaṃ jārayet kamalodare /Kontext
RCint, 3, 124.1
  kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena /Kontext
RCint, 3, 124.1
  kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena /Kontext
RCint, 3, 126.1
  mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ /Kontext
RCint, 3, 141.1
  tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam /Kontext
RCint, 3, 217.1
  na ca hanyātkumārīṃ ca mātulānīṃ ca varjayet /Kontext
RCint, 5, 17.1
  gandhatailaṃ galatkuṣṭhaṃ hanti lepācca bhakṣaṇāt /Kontext
RCint, 6, 47.0
  mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat //Kontext
RCint, 6, 82.2
  rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ //Kontext
RCint, 7, 43.1
  viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ /Kontext
RCint, 8, 16.1
  niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ /Kontext
RCint, 8, 42.1
  vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti /Kontext
RCint, 8, 77.2
  hanti vātaṃ tathā pittaṃ kuṣṭhāni viṣamajvaram //Kontext
RCint, 8, 190.2
  saptāhatrayamātrātsarvarujo hanti kiṃ bahunā //Kontext
RCint, 8, 246.1
  pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān /Kontext
RCint, 8, 249.1
  ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam /Kontext
RCint, 8, 266.2
  evaṃ māsatrayābhyāsātpalitaṃ hantyasaṃśayam /Kontext
RCint, 8, 266.3
  varṣaikena jarāṃ hatvā mṛtyuṃ jayati mānavaḥ //Kontext
RCint, 8, 275.2
  krameṇa śīlitaṃ hanti vṛkṣamindrāśaniryathā /Kontext