Fundstellen

RājNigh, 13, 19.2
  kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi //Kontext
RājNigh, 13, 42.2
  paktiśūlaṃ marucchūlaṃ mehagulmārtiśophanut //Kontext
RājNigh, 13, 46.2
  nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //Kontext
RājNigh, 13, 47.1
  viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau /Kontext
RājNigh, 13, 122.2
  gulmaśūlaharaḥ śvāsanāśano viṣadoṣanut //Kontext
RājNigh, 13, 125.2
  gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ //Kontext
RājNigh, 13, 129.1
  jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut /Kontext
RājNigh, 13, 191.2
  gulmādidoṣaśamanaṃ bhūṣitaṃ ca śubhāvaham //Kontext