Fundstellen

ÅK, 2, 1, 46.2
  visarpakuṣṭhakaṇḍūtikrimigulmakṣayāpahaḥ //Kontext
ÅK, 2, 1, 254.2
  vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt //Kontext
ÅK, 2, 1, 260.2
  pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī /Kontext
ÅK, 2, 1, 299.2
  gulmaśūlakaphaśvāsanāśano viṣadoṣahā //Kontext
ÅK, 2, 1, 303.2
  jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut //Kontext
ÅK, 2, 1, 310.1
  gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ /Kontext
ÅK, 2, 1, 314.1
  gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /Kontext
ÅK, 2, 1, 330.1
  gulmānāhavamighnaśca mehajāṭhararogahṛt /Kontext
ÅK, 2, 1, 332.1
  kṣāraṃ lavaṇam īṣacca vātagulmādiśūlanut /Kontext
ÅK, 2, 1, 334.1
  gulmodarārtiviṣṭambhaśūlapraśamanaṃ param /Kontext
ÅK, 2, 1, 341.2
  dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt //Kontext
ÅK, 2, 1, 343.2
  rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam //Kontext
ÅK, 2, 1, 345.1
  sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut /Kontext
ÅK, 2, 1, 349.2
  kaphārśaḥsamagulmāmam arocakaharaṃ param //Kontext
BhPr, 1, 8, 38.1
  pākena hīnau kila vaṅganāgau kuṣṭhāni gulmāṃśca tathātikaṣṭān /Kontext
BhPr, 1, 8, 163.2
  kṛmiśothodarādhmānagulmānāhakaphāpaham //Kontext
BhPr, 2, 3, 72.1
  vaṅgaṃ vidhatte khalu śuddhihīnamākṣepakampau ca kilāsagulmau /Kontext
KaiNigh, 2, 97.1
  vidāhi gurvabhiṣyandi gulmodāvartaśūlajit /Kontext
KaiNigh, 2, 121.1
  gulmārśograhaṇīplīhapāṇḍvānāhahṛdāmayān /Kontext
KaiNigh, 2, 126.1
  ahṛdyā ghnanti gulmārśaḥśarkarāśmarīpīnasān /Kontext
RājNigh, 13, 19.2
  kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi //Kontext
RājNigh, 13, 42.2
  paktiśūlaṃ marucchūlaṃ mehagulmārtiśophanut //Kontext
RājNigh, 13, 46.2
  nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //Kontext
RājNigh, 13, 47.1
  viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau /Kontext
RājNigh, 13, 122.2
  gulmaśūlaharaḥ śvāsanāśano viṣadoṣanut //Kontext
RājNigh, 13, 125.2
  gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ //Kontext
RājNigh, 13, 129.1
  jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut /Kontext
RājNigh, 13, 191.2
  gulmādidoṣaśamanaṃ bhūṣitaṃ ca śubhāvaham //Kontext
RCint, 6, 79.1
  gulmapāṇḍupariṇāmaśūlahṛllekhanaṃ kṛmiharaṃ viśodhanam /Kontext
RCint, 8, 78.1
  gulmākṣipāṇḍurogāṃśca tandrālasyamarocakam /Kontext
RCint, 8, 245.2
  kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam //Kontext
RCūM, 10, 101.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Kontext
RCūM, 10, 105.2
  pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //Kontext
RCūM, 10, 127.2
  paittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca //Kontext
RCūM, 10, 128.1
  raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam /Kontext
RCūM, 11, 74.1
  vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt /Kontext
RCūM, 11, 83.1
  gulmaplīhagadaṃ śūlaṃ mūtrarogamaśeṣataḥ /Kontext
RCūM, 11, 93.1
  pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī /Kontext
RCūM, 11, 97.2
  gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /Kontext
RCūM, 13, 39.2
  gudagulmārttiśamanaṃ putrīyaṃ vṛṣyamuttamam //Kontext
RCūM, 13, 40.1
  rasāyanaṃ tathā caitat kṣipraṃ gulmaharaṃ striyāḥ /Kontext
RCūM, 14, 70.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //Kontext
RCūM, 14, 75.2
  gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam //Kontext
RCūM, 14, 79.2
  gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi //Kontext
RCūM, 14, 94.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
RCūM, 14, 120.1
  kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā /Kontext
RCūM, 14, 130.2
  āmāgnimāndyārucigulmaśophaviḍbhedam ālasyam urovibandham //Kontext
RCūM, 14, 215.1
  kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /Kontext
RMañj, 6, 74.1
  śītajvare dāhapūrve gulme śūle tridoṣaje /Kontext
RMañj, 6, 86.2
  āmavāte vātaśūle gulme plīhni jalodare //Kontext
RMañj, 6, 166.2
  kāse śvāse kṣaye gulme pramehe viṣamajvare //Kontext
RMañj, 6, 331.2
  vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet //Kontext
RMañj, 6, 342.3
  gulmaplīhodaraṃ hanti pibettamuṣṇavāriṇā //Kontext
RPSudh, 3, 58.2
  gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī //Kontext
RPSudh, 4, 53.2
  sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān //Kontext
RPSudh, 4, 54.3
  udaraṃ pāṇḍuśophaṃ ca gulmaplīhayakṛtkṣayān /Kontext
RPSudh, 5, 52.1
  jvarānmehāṃśca kāsāṃśca gulmānpañcavidhānapi /Kontext
RPSudh, 6, 59.2
  gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ //Kontext
RPSudh, 6, 68.2
  plīhaṃ gulmaṃ gude śūlaṃ mūtrakṛcchrāṇyaśeṣataḥ //Kontext
RPSudh, 6, 71.1
  vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham /Kontext
RRÅ, R.kh., 8, 73.1
  pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau /Kontext
RRS, 2, 108.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Kontext
RRS, 2, 114.2
  pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //Kontext
RRS, 2, 162.1
  pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca /Kontext
RRS, 2, 162.2
  raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam //Kontext
RRS, 3, 60.1
  gulmaplīhagadaṃ śūlaṃ mūlarogaṃ viśeṣataḥ /Kontext
RRS, 3, 118.2
  vraṇodāvartaśūlārtigulmaplīhagudārtinut //Kontext
RRS, 3, 129.1
  pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī /Kontext
RRS, 3, 136.2
  gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /Kontext
RRS, 5, 61.2
  gulmaplīhayakṛnmūrcchāśūlapaktyartham uttamam //Kontext
RRS, 5, 66.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //Kontext
RRS, 5, 72.2
  gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi //Kontext
RRS, 5, 96.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
RRS, 5, 139.2
  gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat //Kontext
RSK, 2, 24.1
  hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān /Kontext
RSK, 2, 48.1
  grahaṇīpāṇḍuśophārśojvaragulmapramehakān /Kontext
ŚdhSaṃh, 2, 12, 65.1
  kāsaśvāseṣu gulmeṣu lokanātharaso hitaḥ /Kontext
ŚdhSaṃh, 2, 12, 214.2
  niṣkārdhaṃ bhakṣayet kṣaudrairgulmaṃ plīhādikaṃ jayet //Kontext