References

ÅK, 2, 1, 343.2
  rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam //Context
RArṇ, 16, 86.1
  rasaṃ tu bhakṣayet prātarajīrṇaṃ naiva jāyate /Context
RCint, 3, 202.1
  nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate /Context
RCint, 3, 217.2
  kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet /Context
RCint, 8, 97.2
  kṣapayatyacirānniyataṃ lohājīrṇodbhavaṃ śūlam //Context
RMañj, 5, 23.2
  dīpanaṃ balakṛt snigdhaṃ gāḍhājīrṇavināśanam /Context
RMañj, 6, 210.2
  cintāmaṇiraso'pyeṣa ajīrṇānāṃ praśasyate //Context
RMañj, 6, 214.2
  ajīrṇeṣu tridoṣeṣu deyo'yaṃ rājavallabhaḥ //Context
RMañj, 6, 316.2
  vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye //Context
RPSudh, 4, 56.1
  arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam /Context
RPSudh, 6, 39.1
  āmājīrṇapraśamano viṣahā rasaśoṣaṇaḥ /Context
RPSudh, 6, 53.1
  āmājīrṇaṃ praśamayellaghutvaṃ ca prajāyate /Context
RPSudh, 6, 69.3
  āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ //Context
RRÅ, V.kh., 15, 48.2
  dadyād ajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu //Context
RSK, 2, 24.1
  hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān /Context
ŚdhSaṃh, 2, 12, 79.2
  śūle'jīrṇe tathā kṛṣṇā madhuyuktā jvare hitā //Context
ŚdhSaṃh, 2, 12, 226.1
  vaṭīṃ guñjātrayaṃ khādetsarvājīrṇapraśāntaye /Context
ŚdhSaṃh, 2, 12, 238.2
  jvaraṃ garamajīrṇaṃ ca jayedrogaharo rasaḥ //Context