References

RMañj, 3, 22.1
  pāṇḍurogaṃ pārśvapīḍāṃ kilāsaṃ dāhasantatim /Context
RMañj, 5, 65.1
  kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut /Context
RMañj, 5, 70.2
  vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti //Context
RMañj, 6, 35.1
  ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /Context
RMañj, 6, 114.1
  dadyātkaṇāmākṣikābhyāṃ kāmalākṣayapāṇḍuṣu /Context
RMañj, 6, 167.1
  sūtāyāṃ grahaṇīmāṃdye śūle pāṇḍvāmaye tathā /Context
RMañj, 6, 189.2
  vātarogān kṣayaṃ śvāsaṃ kāsaṃ pāṇḍukapholbaṇam //Context
RMañj, 6, 208.2
  aruciṃ pāṇḍutāṃ caiva jayedacirasevanāt //Context