Fundstellen

RRS, 2, 51.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /Kontext
RRS, 2, 70.2
  yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //Kontext
RRS, 2, 101.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /Kontext
RRS, 2, 105.2
  śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt //Kontext
RRS, 2, 108.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /Kontext
RRS, 2, 114.2
  pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //Kontext
RRS, 2, 117.2
  mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam //Kontext
RRS, 2, 162.1
  pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca /Kontext
RRS, 3, 32.2
  karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet //Kontext
RRS, 3, 59.2
  sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam //Kontext
RRS, 3, 160.1
  pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ /Kontext
RRS, 4, 23.2
  durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam //Kontext
RRS, 4, 56.1
  gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /Kontext
RRS, 5, 19.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Kontext
RRS, 5, 41.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //Kontext
RRS, 5, 46.2
  ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //Kontext
RRS, 5, 61.1
  śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam /Kontext
RRS, 5, 66.1
  tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /Kontext
RRS, 5, 72.1
  muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri /Kontext
RRS, 5, 81.1
  rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /Kontext
RRS, 5, 96.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
RRS, 5, 114.1
  kāntāyaḥ kamanīyakāntijananaṃ pāṇḍvāmayonmūlanam /Kontext
RRS, 5, 139.1
  lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut /Kontext
RRS, 5, 188.2
  śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakajvaram //Kontext
RRS, 5, 193.2
  pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā //Kontext