Fundstellen

BhPr, 1, 8, 27.1
  pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam /Kontext
BhPr, 1, 8, 31.2
  nihanti pāṇḍuṃ saśvāsaṃ cakṣuṣyaṃ pittalaṃ manāk //Kontext
BhPr, 1, 8, 33.3
  cakṣuṣyaṃ paramaṃ mehānpāṇḍuṃ śvāsaṃ ca nāśayet //Kontext
BhPr, 1, 8, 42.1
  kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ /Kontext
BhPr, 1, 8, 60.1
  cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /Kontext
BhPr, 1, 8, 64.2
  cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /Kontext
BhPr, 1, 8, 75.2
  śodhanaṃ pāṇḍurogaghnaṃ kṛmighnaṃ nātilekhanam //Kontext
BhPr, 1, 8, 81.2
  mūtrakṛcchraṃ kṣayaṃ śvāsaṃ vātārśāṃsi ca pāṇḍutām //Kontext
BhPr, 1, 8, 126.1
  pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham /Kontext
BhPr, 1, 8, 177.2
  pāṇḍutāṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet //Kontext
BhPr, 2, 3, 69.1
  pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam /Kontext
BhPr, 2, 3, 72.2
  kuṣṭhāni śūlaṃ kila vātaśothaṃ pāṇḍuṃ pramehaṃ ca bhagandaraṃ ca //Kontext
BhPr, 2, 3, 78.2
  nihanti pāṇḍuṃ saśvāsaṃ netryam īṣattu pittalam //Kontext
BhPr, 2, 3, 81.2
  cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet //Kontext
BhPr, 2, 3, 103.1
  kaphaṃ pittaṃ garaṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ /Kontext
BhPr, 2, 3, 116.1
  cakṣuṣyaṃ vastirukkuṣṭhaṃ pāṇḍumehaviṣodaram /Kontext
BhPr, 2, 3, 125.2
  śodhinī pāṇḍurogaghnī kṛmihṛnnātilekhanī //Kontext
BhPr, 2, 3, 145.1
  mūtrakṛcchraṃ kṣayaṃ śvāsaṃ śotham arśāṃsi pāṇḍutām /Kontext
BhPr, 2, 3, 209.1
  pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt /Kontext
BhPr, 2, 3, 240.2
  pāṇḍutvaṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet //Kontext