References

BhPr, 1, 8, 27.1
  pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam /Context
BhPr, 1, 8, 31.2
  nihanti pāṇḍuṃ saśvāsaṃ cakṣuṣyaṃ pittalaṃ manāk //Context
BhPr, 1, 8, 33.3
  cakṣuṣyaṃ paramaṃ mehānpāṇḍuṃ śvāsaṃ ca nāśayet //Context
BhPr, 1, 8, 42.1
  kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ /Context
BhPr, 1, 8, 60.1
  cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /Context
BhPr, 1, 8, 64.2
  cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /Context
BhPr, 1, 8, 75.2
  śodhanaṃ pāṇḍurogaghnaṃ kṛmighnaṃ nātilekhanam //Context
BhPr, 1, 8, 81.2
  mūtrakṛcchraṃ kṣayaṃ śvāsaṃ vātārśāṃsi ca pāṇḍutām //Context
BhPr, 1, 8, 126.1
  pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham /Context
BhPr, 1, 8, 177.2
  pāṇḍutāṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet //Context
BhPr, 2, 3, 69.1
  pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam /Context
BhPr, 2, 3, 72.2
  kuṣṭhāni śūlaṃ kila vātaśothaṃ pāṇḍuṃ pramehaṃ ca bhagandaraṃ ca //Context
BhPr, 2, 3, 78.2
  nihanti pāṇḍuṃ saśvāsaṃ netryam īṣattu pittalam //Context
BhPr, 2, 3, 81.2
  cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet //Context
BhPr, 2, 3, 103.1
  kaphaṃ pittaṃ garaṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ /Context
BhPr, 2, 3, 116.1
  cakṣuṣyaṃ vastirukkuṣṭhaṃ pāṇḍumehaviṣodaram /Context
BhPr, 2, 3, 125.2
  śodhinī pāṇḍurogaghnī kṛmihṛnnātilekhanī //Context
BhPr, 2, 3, 145.1
  mūtrakṛcchraṃ kṣayaṃ śvāsaṃ śotham arśāṃsi pāṇḍutām /Context
BhPr, 2, 3, 209.1
  pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt /Context
BhPr, 2, 3, 240.2
  pāṇḍutvaṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet //Context