Fundstellen

RArṇ, 8, 37.1
  dhātakīgugguluguḍasarjayāvakaṭaṅkaṇaiḥ /Kontext
RCint, 8, 243.1
  māṃsī tālīśacoce gajakusumagadaṃ dhātakī ceti tulyaṃ /Kontext
RCūM, 16, 12.1
  kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca /Kontext
RHT, 12, 3.1
  guḍapuraṭaṅkaṇalākṣāsarjarasair dhātakīsamāyuktaiḥ /Kontext
RMañj, 6, 150.2
  lodhraprativiṣāmustādhātakīndrayavāmṛtāḥ //Kontext
RMañj, 6, 162.2
  dhātakīndrayavamustālodhrabilvaguḍūcikāḥ //Kontext
RRÅ, R.kh., 9, 24.2
  dhātakyāśca tato mardyaṃ kramāddeyaṃ puṭaṃ puṭam //Kontext
RRÅ, V.kh., 13, 84.2
  trikṣāraṃ dhātakīpuṣpaṃ gugguluṃ ca samaṃ samam /Kontext
ŚdhSaṃh, 2, 12, 250.2
  lodhraprativiṣāmustadhātakīndrayavāmṛtāḥ //Kontext
ŚdhSaṃh, 2, 12, 257.1
  dhātakīndrayavā mustā lodhraṃ bilvaṃ guḍūcikā /Kontext
ŚdhSaṃh, 2, 12, 269.2
  kṣiptvā mṛdupuṭe paktvā bhāvayeddhātakīrasaiḥ //Kontext