Fundstellen

ÅK, 1, 26, 60.2
  mūṣā mūṣodarāviṣṭā ādyantasamavartulā //Kontext
ÅK, 1, 26, 66.1
  sthūlabhāṇḍodarasyāntarvālukāṃ nikṣipecchubhām /Kontext
ÅK, 1, 26, 100.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Kontext
ÅK, 2, 1, 40.1
  yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam /Kontext
ÅK, 2, 1, 215.2
  kṣayaśophodarārśoghnaṃ mehamūtragrahāpaham //Kontext
ÅK, 2, 1, 260.2
  pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī /Kontext
ÅK, 2, 1, 328.1
  yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtinut /Kontext
ÅK, 2, 1, 334.1
  gulmodarārtiviṣṭambhaśūlapraśamanaṃ param /Kontext
BhPr, 1, 8, 27.1
  pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam /Kontext
BhPr, 1, 8, 60.1
  cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /Kontext
BhPr, 1, 8, 64.2
  cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /Kontext
BhPr, 1, 8, 82.0
  apasmāraṃ tathonmādaṃ śothakuṣṭhodarakrimīn //Kontext
BhPr, 1, 8, 163.2
  kṛmiśothodarādhmānagulmānāhakaphāpaham //Kontext
BhPr, 2, 3, 65.1
  yāmaikaṃ golakaṃ tacca nikṣipecchūraṇodare /Kontext
BhPr, 2, 3, 69.1
  pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam /Kontext
BhPr, 2, 3, 116.1
  cakṣuṣyaṃ vastirukkuṣṭhaṃ pāṇḍumehaviṣodaram /Kontext
BhPr, 2, 3, 145.2
  vātaraktaṃ tathā kuṣṭham apasmārodaraṃ haret //Kontext
BhPr, 2, 3, 242.1
  gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet /Kontext
KaiNigh, 2, 6.1
  doṣatrayakṣayonmādagarodaraviṣajvarān /Kontext
KaiNigh, 2, 38.1
  śophārśomehavastyatilohitodarapāṇḍutāḥ /Kontext
KaiNigh, 2, 66.1
  vātāsrārśaḥkṛmiśvāsaśophonmādodarakṣayān /Kontext
MPālNigh, 4, 24.2
  vyavāyi kaṭukaṃ hanti kuṣṭhodaraviṣakṣayān //Kontext
MPālNigh, 4, 43.2
  chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ /Kontext
RAdhy, 1, 253.1
  kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake /Kontext
RAdhy, 1, 255.1
  bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ /Kontext
RArṇ, 10, 31.3
  malenodararogī syāt mriyate ca rasāyane //Kontext
RArṇ, 11, 122.2
  kandodare sūraṇasya taṃ vinikṣipya sūtakam /Kontext
RArṇ, 12, 106.1
  haṃsapādīrasaṃ sūtaṃ śūkakandodare kṣipet /Kontext
RArṇ, 12, 107.2
  krauñcapādodare dattvā tato dadyāt puṭatrayam //Kontext
RArṇ, 4, 7.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Kontext
RArṇ, 6, 86.1
  lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet /Kontext
RArṇ, 6, 122.2
  jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet /Kontext
RājNigh, 13, 19.2
  kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi //Kontext
RājNigh, 13, 156.1
  mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā /Kontext
RCint, 2, 25.1
  mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām /Kontext
RCint, 3, 25.2
  ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam //Kontext
RCint, 3, 107.1
  nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ /Kontext
RCint, 3, 117.1
  gandhakena hataṃ nāgaṃ jārayet kamalodare /Kontext
RCint, 4, 36.1
  agastipuṣpaniryāsairmarditaḥ sūraṇodare /Kontext
RCint, 4, 41.2
  jambīrodaramadhye tu dhānyarāśau nidhāpayet //Kontext
RCint, 6, 39.2
  udare tasya kiṭṭāni jāyante nātra saṃśayaḥ //Kontext
RCint, 7, 57.1
  vyāghrīkandodare kṣiptvā saptadhā puṭitaḥ paviḥ /Kontext
RCint, 8, 102.1
  kāle malapravṛttirlāghavamudare viśuddhir udgāre /Kontext
RCint, 8, 212.1
  udaraṃ karṇanāsākṣimukhavaijātyameva ca /Kontext
RCint, 8, 245.1
  pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /Kontext
RCūM, 10, 89.2
  piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //Kontext
RCūM, 10, 107.2
  liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ //Kontext
RCūM, 10, 122.2
  yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare //Kontext
RCūM, 10, 133.2
  mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam //Kontext
RCūM, 11, 93.1
  pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī /Kontext
RCūM, 12, 61.2
  sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //Kontext
RCūM, 13, 57.1
  udaraṃ kuṣṭharogaṃ ca śvāsaṃ pañcavidhaṃ tathā /Kontext
RCūM, 14, 39.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān //Kontext
RCūM, 14, 68.1
  yantrādhyāyavinirdiṣṭagarbhayantrodarāntare /Kontext
RCūM, 14, 70.1
  tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /Kontext
RCūM, 14, 94.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
RCūM, 14, 102.1
  dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare /Kontext
RCūM, 15, 49.2
  bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm //Kontext
RCūM, 5, 62.1
  mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām /Kontext
RCūM, 5, 67.2
  sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām //Kontext
RHT, 14, 14.1
  bāhye dattvā nigaḍaṃ suliptamūṣodare dṛḍhaṃ nyastam /Kontext
RHT, 18, 58.2
  paścāddhemnā sahitaṃ dhmātaṃ mūṣodare samāvartya //Kontext
RHT, 2, 10.2
  upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā //Kontext
RKDh, 1, 1, 22.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Kontext
RKDh, 1, 1, 23.2
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Kontext
RKDh, 1, 1, 30.1
  pūritārdhodare bhāṇḍe dravais tanmukhapārśvayoḥ /Kontext
RKDh, 1, 1, 36.1
  kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /Kontext
RKDh, 1, 1, 99.2
  sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram //Kontext
RMañj, 3, 61.1
  agastipuṣpaniryāsamarditaṃ sūraṇodare /Kontext
RMañj, 3, 96.2
  kṣayaśoṣodarārśāṃsi hanti bastirujo jayet //Kontext
RMañj, 6, 48.1
  mardayettena kalkena tāmrapātrodaraṃ lipet /Kontext
RMañj, 6, 49.2
  tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak //Kontext
RMañj, 6, 81.2
  kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ //Kontext
RPSudh, 1, 57.1
  kanīyānudare chidraṃ chidre cāyasanālikām /Kontext
RPSudh, 2, 32.1
  viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave /Kontext
RPSudh, 3, 58.2
  gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī //Kontext
RPSudh, 4, 34.1
  pittajān kāsasambhūtān pāṇḍujānudarāṇi ca /Kontext
RPSudh, 4, 43.1
  yāmaikaṃ pācayedagnau garbhayantrodarāntare /Kontext
RPSudh, 4, 54.3
  udaraṃ pāṇḍuśophaṃ ca gulmaplīhayakṛtkṣayān /Kontext
RPSudh, 5, 52.2
  mandāgnimudarāṇyevam arśāṃsi vividhāni ca //Kontext
RRÅ, R.kh., 5, 24.1
  gṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet /Kontext
RRÅ, R.kh., 8, 73.2
  mehapāṇḍūdaravātakaphamṛtyukarau kila //Kontext
RRÅ, V.kh., 16, 42.2
  vyāghrīkaṃdodare pacyād dolāyāṃ hayamūtrakaiḥ //Kontext
RRÅ, V.kh., 16, 64.1
  kṛṣṇavarṇaṃ tu vaikrāṃtaṃ vyāghrīkaṃdodare kṣipet /Kontext
RRÅ, V.kh., 16, 92.1
  vajramūṣodaraṃ tena lepayetsarvato'ṅgulam /Kontext
RRÅ, V.kh., 17, 14.2
  kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā //Kontext
RRÅ, V.kh., 17, 47.2
  udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam //Kontext
RRÅ, V.kh., 19, 26.1
  sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt /Kontext
RRÅ, V.kh., 19, 27.1
  udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat /Kontext
RRÅ, V.kh., 19, 93.2
  śuṣkasya vaṃśanālasya sthūlasya tena codaram //Kontext
RRÅ, V.kh., 19, 110.1
  taccūrṇamikṣudaṇḍasya kṛtanālasya codare /Kontext
RRÅ, V.kh., 2, 19.1
  gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet /Kontext
RRÅ, V.kh., 2, 20.2
  vyāghrīkande punaḥ kṣiptvā vajrakaṃdodare kṣipet /Kontext
RRÅ, V.kh., 20, 28.2
  vajramūṣodare cātha tena kalkena lepya vai //Kontext
RRÅ, V.kh., 20, 53.2
  kṣīrakaṃdodarāntarvai kṣiptvā kaṃdaṃ mṛdā lipet //Kontext
RRÅ, V.kh., 20, 55.1
  kṣīrakaṃdodare ruddhvā mṛdā liptaṃ ca śoṣayet /Kontext
RRÅ, V.kh., 3, 49.2
  jambīrodaragaṃ vātha dolāyantre dinaṃ pacet //Kontext
RRÅ, V.kh., 4, 33.1
  nikṣipetsūraṇe kande kṣīrakandodare tathā /Kontext
RRÅ, V.kh., 4, 92.1
  yāmaikaṃ mardayet sarvaṃ pūrvapiṇḍodare kṣipet /Kontext
RRÅ, V.kh., 6, 112.1
  śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat /Kontext
RRÅ, V.kh., 8, 76.2
  tridinaṃ taptakhalve tu tatsūtaṃ kharparodare //Kontext
RRS, 10, 41.2
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet //Kontext
RRS, 2, 79.1
  mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam /Kontext
RRS, 2, 94.2
  piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //Kontext
RRS, 2, 116.2
  kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ /Kontext
RRS, 2, 157.1
  yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare /Kontext
RRS, 3, 129.1
  pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī /Kontext
RRS, 4, 67.2
  sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //Kontext
RRS, 4, 69.2
  jambīrodaramadhye tu dhānyarāśau vinikṣipet /Kontext
RRS, 5, 41.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //Kontext
RRS, 5, 64.2
  yantrādhyāyavinirdiṣṭagarbhayantrodarāntare //Kontext
RRS, 5, 66.1
  tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /Kontext
RRS, 5, 96.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
RRS, 5, 110.2
  dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare //Kontext
RRS, 9, 65.1
  mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām /Kontext
RSK, 2, 24.2
  sthaulyodare kaphaṃ śūlamūrdhvādhaḥśodhanaṃ param //Kontext
ŚdhSaṃh, 2, 12, 46.1
  mardayellepayettena tāmrapātrodaraṃ bhiṣak /Kontext
ŚdhSaṃh, 2, 12, 48.2
  tato nayetsvāṅgaśītaṃ tāmrapātrodarādbhiṣak //Kontext
ŚdhSaṃh, 2, 12, 176.2
  mardyaṃ ṣaḍbhiḥ puṭaiḥ pācyaṃ bhūdhare saṃpuṭodare //Kontext
ŚdhSaṃh, 2, 12, 212.2
  sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ //Kontext