Fundstellen

RCint, 6, 83.3
  tārasya rañjako nāgo vātapittakaphāpahaḥ //Kontext
RCint, 7, 96.0
  śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā //Kontext
RCint, 7, 108.2
  kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //Kontext
RCint, 7, 116.2
  kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā /Kontext
RCint, 8, 157.1
  atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti /Kontext
RCint, 8, 210.1
  ślīpadaṃ kaphavātotthaṃ cirajaṃ kulasambhavam /Kontext
RCint, 8, 224.1
  yathākramaṃ vātapitte śleṣmapitte kaphe triṣu /Kontext
RCint, 8, 227.1
  vātapittakaphaghnaistu niryūhais tat subhāvitam /Kontext
RCint, 8, 246.1
  pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān /Kontext