References

ÅK, 2, 1, 88.1
  manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit /Context
ÅK, 2, 1, 212.1
  śilājaṃ kaphavātaghnaṃ tīkṣṇoṣṇaṃ dīpanaṃ param /Context
ÅK, 2, 1, 235.1
  syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī /Context
ÅK, 2, 1, 240.1
  acchaṃ kharparavat tuttham uttamaṃ rasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ /Context
ÅK, 2, 1, 279.1
  kiṃcid uṣṇaṃ kaphaharaṃ chedanaṃ lekhanaṃ laghu /Context
ÅK, 2, 1, 282.2
  cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam //Context
ÅK, 2, 1, 288.2
  netryaṃ hidhmāvamicchardikaphapittāsrakopanut //Context
ÅK, 2, 1, 299.2
  gulmaśūlakaphaśvāsanāśano viṣadoṣahā //Context
ÅK, 2, 1, 308.1
  kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /Context
ÅK, 2, 1, 328.1
  yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtinut /Context
ÅK, 2, 1, 329.2
  sarjīkaḥ kaṭurūkṣaśca tīkṣṇo vātakaphārtinut //Context
ÅK, 2, 1, 335.2
  sāmudraṃ laghu hṛdyaṃ ca vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam //Context
ÅK, 2, 1, 341.2
  dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt //Context
ÅK, 2, 1, 349.2
  kaphārśaḥsamagulmāmam arocakaharaṃ param //Context