Fundstellen

MPālNigh, 4, 8.1
  tāmraṃ saraṃ laghu svādu śītaṃ pittakaphāpaham /Kontext
MPālNigh, 4, 9.2
  kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram //Kontext
MPālNigh, 4, 10.3
  pītalohaṃ himaṃ rūkṣaṃ kaṭūṣṇaṃ kaphapittanut //Kontext
MPālNigh, 4, 11.2
  raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /Kontext
MPālNigh, 4, 12.2
  jasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt /Kontext
MPālNigh, 4, 15.1
  lohaṃ saraṃ guru svādu kaṣāyaṃ kaphapittanut /Kontext
MPālNigh, 4, 22.2
  hanti kuṣṭhakṣayaplīhakaphavātarasāmayān //Kontext
MPālNigh, 4, 26.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit //Kontext
MPālNigh, 4, 27.3
  kaṇḍūkuṣṭhāsyarogāṃśca kaphapittakacagrahān //Kontext
MPālNigh, 4, 29.1
  gairikaṃ dāhapittāsrakaphahikkāviṣāpaham /Kontext
MPālNigh, 4, 31.2
  kaphakrimiharaṃ tadvadanyaccakṣuṣyamuttamam //Kontext
MPālNigh, 4, 33.2
  hanti kaṇḍūtiviṣaśvitramūtrakṛcchrakaphānilān //Kontext
MPālNigh, 4, 34.2
  hiṃgulaṃ pittakaphanuccakṣuṣyaṃ viṣakuṣṭhahṛt //Kontext
MPālNigh, 4, 38.1
  sauvīraṃ grāhi madhuraṃ cakṣuṣyaṃ kaphavātajit /Kontext
MPālNigh, 4, 43.3
  hanti śvāsakṣayonmādaraktaśophakaphakrimīn //Kontext
MPālNigh, 4, 47.1
  sphaṭikākhyā kaṣāyoṣṇā kaphapittaviṣavraṇān /Kontext
MPālNigh, 4, 62.2
  śaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit //Kontext