Fundstellen

RPSudh, 3, 46.2
  vātaśūlaharā samyak hiṃgupuṣkarasaṃyutā //Kontext
RPSudh, 3, 58.1
  sā jīrakeṇaiva tu rāmaṭhena vātāmaśūlaṃ gṛhaṇīṃ sakāmalām /Kontext
RPSudh, 4, 54.2
  pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk /Kontext
RPSudh, 5, 51.2
  kṣayaṃ pāṇḍuṃ grahaṇikāṃ śvāsaṃ śūlaṃ sakāmalam //Kontext
RPSudh, 5, 75.1
  tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut /Kontext
RPSudh, 5, 77.2
  anayormudraikā kāryā śūlaghnī sā bhavet khalu //Kontext
RPSudh, 5, 100.2
  grahaṇīkāmalāśūlamandāgnikṣayapittahṛt //Kontext
RPSudh, 6, 52.2
  grahaṇīṃ nāśayed duṣṭāṃ śūlārtiśvāsakāsakam //Kontext
RPSudh, 6, 59.2
  gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ //Kontext
RPSudh, 6, 68.2
  plīhaṃ gulmaṃ gude śūlaṃ mūtrakṛcchrāṇyaśeṣataḥ //Kontext
RPSudh, 6, 74.1
  rase rasāyane proktā pariṇāmādiśūlanut /Kontext
RPSudh, 7, 16.0
  śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt //Kontext