Fundstellen

RPSudh, 1, 4.1
  giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param /Kontext
RPSudh, 1, 10.2
  divyauṣadhyo rasauṣadhyaḥ siddhauṣadhyastathā parāḥ //Kontext
RPSudh, 3, 35.0
  sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ //Kontext
RPSudh, 3, 65.1
  yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /Kontext
RPSudh, 3, 65.2
  loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam //Kontext
RPSudh, 4, 5.2
  taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param //Kontext
RPSudh, 4, 23.3
  tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param //Kontext
RPSudh, 4, 55.2
  pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param //Kontext
RPSudh, 4, 117.1
  pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param /Kontext
RPSudh, 4, 117.2
  kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param //Kontext
RPSudh, 5, 27.2
  vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham //Kontext
RPSudh, 5, 35.1
  saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param /Kontext
RPSudh, 5, 35.2
  abhrasatvātparaṃ nāsti rasāyanamanuttamam //Kontext
RPSudh, 5, 36.2
  tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param //Kontext
RPSudh, 5, 91.1
  sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param /Kontext
RPSudh, 5, 119.2
  satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu //Kontext
RPSudh, 6, 59.2
  gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ //Kontext
RPSudh, 6, 65.3
  vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param //Kontext
RPSudh, 6, 86.1
  tridoṣaśamano grāhī dhanurvātaharaḥ paraḥ /Kontext
RPSudh, 6, 90.2
  rasabandhakaraṃ samyak śmaśrurañjanakaṃ param //Kontext
RPSudh, 6, 92.0
  biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param //Kontext
RPSudh, 7, 7.2
  bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam //Kontext