References

RArṇ, 1, 35.2
  pārado gadito yaśca parārthaṃ sādhakottamaiḥ //Context
RArṇ, 1, 46.1
  rasavidyā parā vidyā trailokye 'pi sudurlabhā /Context
RArṇ, 11, 11.0
  oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā //Context
RArṇ, 11, 46.0
  param abhrakasattvasya jāraṇaṃ śṛṇu pārvati //Context
RArṇ, 12, 81.1
  parasya harate kālaṃ kālikārahito rasaḥ /Context
RArṇ, 12, 166.1
  kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param /Context
RArṇ, 12, 225.2
  dhūmaṃ pariharettasya aṅgavyādhikaraṃ param //Context
RArṇ, 12, 237.1
  dakṣiṇe ca taṭe tasyāḥ kadalīnagaraṃ param /Context
RArṇ, 12, 261.2
  tasmāduttarato devi kampākhyaṃ nagaraṃ param //Context
RArṇ, 12, 290.2
  yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param //Context
RArṇ, 12, 292.2
  dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param //Context
RArṇ, 12, 336.1
  dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā /Context
RArṇ, 12, 358.2
  vijñeyaṃ niṣparīhāraṃ sākṣāddivyauṣadhaṃ param //Context
RArṇ, 15, 206.1
  udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ /Context
RArṇ, 17, 11.2
  rudhireṇa samāyuktaṃ rasasaṃkrāmaṇaṃ param //Context
RArṇ, 17, 14.0
  arivargahatau vaṅganāgau dvau krāmaṇaṃ param //Context
RArṇ, 17, 15.2
  tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param //Context
RArṇ, 4, 20.2
  yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam //Context