Fundstellen

RCūM, 10, 3.2
  bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //Kontext
RCūM, 10, 8.2
  dehalohakaraṃ tattu sarvarogaharaṃ param //Kontext
RCūM, 10, 28.1
  guṇavajjāyate'tyarthaṃ paraṃ pācanadīpanam /Kontext
RCūM, 10, 113.2
  śreṣṭhau siddharasau syātāṃ dehalohakarau parau //Kontext
RCūM, 10, 138.2
  tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param //Kontext
RCūM, 11, 51.2
  nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā /Kontext
RCūM, 13, 39.1
  kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param /Kontext
RCūM, 14, 22.1
  snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /Kontext
RCūM, 14, 57.2
  bhavedrasāyane yogyaṃ dehalohakaraṃ param //Kontext
RCūM, 14, 69.2
  ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //Kontext
RCūM, 14, 79.1
  muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri /Kontext
RCūM, 14, 86.0
  kharalohāt paraṃ sarvamekaikasmācchatottaram //Kontext
RCūM, 14, 88.2
  cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param //Kontext
RCūM, 14, 88.2
  cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param //Kontext
RCūM, 14, 123.2
  balyaṃ vṛṣyaṃ suputrīyaṃ maṅgalyaṃ dīpanaṃ param //Kontext
RCūM, 14, 223.2
  tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi //Kontext
RCūM, 3, 14.2
  tatropayogi yaccānyattatsarvaṃ paravidyayā //Kontext
RCūM, 3, 19.2
  vājivālāmbarānaddhatalā cālanikā parā //Kontext
RCūM, 4, 9.2
  peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ //Kontext
RCūM, 4, 93.1
  grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ /Kontext
RCūM, 5, 20.1
  pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm /Kontext