References

ÅK, 1, 25, 93.1
  samukhā nirmukhā ceti jāraṇā dvividhā matā /Context
ÅK, 1, 26, 181.1
  prakāśā cāndhramūṣā ca mūṣā ca dvividhā smṛtā /Context
ÅK, 2, 1, 90.1
  mākṣīkaṃ dvividhaṃ hemamākṣikaṃ tāramākṣikam /Context
ÅK, 2, 1, 193.2
  gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam //Context
ÅK, 2, 1, 207.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ //Context
ÅK, 2, 1, 237.2
  rasako dvividhaḥ prokto darduraḥ kāravellakaḥ //Context
ÅK, 2, 1, 338.1
  saindhavaṃ dvividhaṃ jñeyaṃ sitaṃ raktamiti kramāt /Context
BhPr, 1, 8, 29.2
  kṣurakaṃ miśrakaṃ cāpi dvividhaṃ vaṅgamucyate //Context
KaiNigh, 2, 38.2
  mākṣiko dvividhaḥ proktaḥ pītaḥ śuklastathaiva ca //Context
RArṇ, 11, 7.1
  jāraṇā dvividhā bālajāraṇā baddhajāraṇā /Context
RArṇ, 4, 38.0
  prakāśā cāndhamūṣā ca mūṣā tu dvividhā smṛtā //Context
RArṇ, 7, 5.1
  mākṣiko dvividhastatra pītaśuklavibhāgataḥ /Context
RArṇ, 7, 18.1
  patito 'patitaśceti dvividhaḥ śaila īśvari /Context
RArṇ, 7, 47.0
  cūrṇapāradabhedena dvividho daradaḥ punaḥ //Context
RArṇ, 7, 100.1
  raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam /Context
RArṇ, 7, 103.1
  śuklaṃ ca tārakṛṣṇaṃ ca dvividhaṃ rajataṃ priye /Context
RArṇ, 7, 105.1
  tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari /Context
RArṇ, 7, 110.1
  trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ /Context
RArṇ, 8, 16.2
  hematāravaśādbījaṃ dvividhaṃ tāvadīśvari //Context
RArṇ, 8, 18.0
  kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ //Context
RājNigh, 13, 84.1
  mākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam /Context
RCint, 7, 8.2
  na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ //Context
RCint, 8, 197.2
  pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā //Context
RCūM, 10, 95.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ //Context
RCūM, 10, 110.2
  rasako dvividhaḥ prokto darduraḥ kāravellakaḥ //Context
RCūM, 10, 129.1
  mākṣiko dvividho hemamākṣikastāramākṣikaḥ /Context
RCūM, 11, 50.1
  phaṭikā phullikā ceti dvividhā parikīrtitā /Context
RCūM, 14, 131.1
  khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /Context
RCūM, 14, 161.1
  rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet /Context
RCūM, 4, 93.2
  samukhā nirmukhā ceti jāraṇā dvividhā punaḥ //Context
RHT, 9, 1.2
  dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat //Context
RHT, 9, 2.2
  dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat //Context
RKDh, 1, 1, 187.1
  prakāśā cāndhamūṣā tu prākṛtā dvividhā smṛtā /Context
RKDh, 1, 2, 67.1
  saṃdaṃśī dvividhā kāryā śukacañcuśca vāyasī /Context
RKDh, 1, 2, 69.2
  dvividhā hariṇī kāryā laghuḥ sthūlā ca śobhanā //Context
RPSudh, 4, 4.1
  suvarṇaṃ dvividhaṃ jñeyaṃ rasajaṃ khanisaṃbhavam /Context
RPSudh, 4, 79.1
  baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca /Context
RPSudh, 4, 104.1
  pittalaṃ dvividhaṃ proktaṃ rītikā kākatuṃḍikā /Context
RPSudh, 5, 79.1
  mākṣikaṃ dvividhaṃ jñeyaṃ rukmatāpyaprabhedataḥ /Context
RPSudh, 5, 103.1
  tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam /Context
RPSudh, 5, 119.1
  dvividho rasakaḥ proktaḥ kāravellakadarduraḥ /Context
RPSudh, 6, 2.1
  tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam /Context
RRS, 2, 75.1
  mākṣiko dvividho hemamākṣikastāramākṣikaḥ /Context
RRS, 2, 102.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ /Context
RRS, 2, 142.1
  rasako dvividhaḥ prokto durduraḥ kāravellakaḥ /Context
RRS, 5, 153.1
  khurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate /Context
RRS, 5, 190.0
  rītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet //Context
RRS, 8, 74.0
  samukhā nirmukhā ceti jāraṇā dvividhā punaḥ //Context
RSK, 2, 25.1
  khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /Context