References

RCūM, 10, 26.1
  triphalāmuṇḍikābhṛṅgapathyānīlīsumūlakaiḥ /Context
RCūM, 10, 58.1
  bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ /Context
RCūM, 11, 11.2
  gandhako drāvito bhṛṅgarase kṣipto viśudhyati //Context
RCūM, 11, 15.1
  itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /Context
RCūM, 11, 80.1
  sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet /Context
RCūM, 13, 25.1
  vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca /Context
RCūM, 14, 186.1
  dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ /Context