Fundstellen

ÅK, 2, 1, 27.1
  bhāvayedbhṛṅgajairdrāvaiḥ saptāhamātape khare /Kontext
ÅK, 2, 1, 29.2
  bhṛṅgadhuttūrayorvāpi tilaparṇīrasena vā //Kontext
ÅK, 2, 1, 180.2
  abhrakaṃ gaganaṃ bhṛṅgaṃ bahuputram umābhavam //Kontext
ÅK, 2, 1, 356.1
  godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu /Kontext
BhPr, 2, 3, 168.2
  sarpākṣīciñcikāvandhyābhṛṅgābdaiḥ svedito balī /Kontext
RArṇ, 11, 137.1
  bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate /Kontext
RArṇ, 12, 365.1
  girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ /Kontext
RArṇ, 7, 69.2
  bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā //Kontext
RArṇ, 7, 71.0
  kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ //Kontext
RCint, 3, 35.1
  sarpākṣīciñcikāvandhyābhṛṅgābdakanakāmbubhiḥ /Kontext
RCint, 4, 13.2
  bhṛṅgāmalakasāreṇa haridrāyā rasena ca //Kontext
RCint, 7, 110.0
  sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet //Kontext
RCint, 8, 34.1
  ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji /Kontext
RCint, 8, 34.2
  bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre //Kontext
RCint, 8, 53.1
  bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ /Kontext
RCint, 8, 70.1
  triphalārdrakabhṛṅgāṇāṃ keśarājasya buddhimān /Kontext
RCint, 8, 135.1
  gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ /Kontext
RCint, 8, 138.1
  triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ /Kontext
RCint, 8, 254.1
  kumārī bhṛṅgakoraṇṭau kākamācī punarnavā /Kontext
RCūM, 10, 26.1
  triphalāmuṇḍikābhṛṅgapathyānīlīsumūlakaiḥ /Kontext
RCūM, 10, 58.1
  bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ /Kontext
RCūM, 11, 11.2
  gandhako drāvito bhṛṅgarase kṣipto viśudhyati //Kontext
RCūM, 11, 15.1
  itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /Kontext
RCūM, 11, 80.1
  sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet /Kontext
RCūM, 13, 25.1
  vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca /Kontext
RCūM, 14, 186.1
  dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ /Kontext
RMañj, 2, 38.2
  mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ //Kontext
RMañj, 3, 85.0
  sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet //Kontext
RMañj, 3, 95.1
  godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu /Kontext
RMañj, 6, 41.1
  lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ /Kontext
RMañj, 6, 159.2
  tato jayantījambīrabhṛṅgadrāvair vimardayet //Kontext
RMañj, 6, 272.1
  mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ /Kontext
RPSudh, 3, 55.2
  pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram //Kontext
RRÅ, R.kh., 2, 26.2
  dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ //Kontext
RRÅ, V.kh., 19, 79.1
  triphalā bhṛṅgakoraṇṭabhallātakaravīrakam /Kontext
RRÅ, V.kh., 3, 74.1
  bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare /Kontext
RRS, 11, 101.1
  triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre /Kontext
RRS, 11, 107.1
  karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena /Kontext
RRS, 2, 40.2
  triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ //Kontext
RRS, 3, 24.1
  gandhako drāvito bhṛṅgarase kṣipto viśudhyati /Kontext
RRS, 3, 28.1
  itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /Kontext
RRS, 3, 55.0
  sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet //Kontext
RRS, 5, 220.1
  dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ /Kontext
RSK, 2, 26.1
  kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā /Kontext
RSK, 2, 61.2
  mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //Kontext
ŚdhSaṃh, 2, 11, 93.1
  godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet /Kontext
ŚdhSaṃh, 2, 12, 210.1
  jayantīsnukpayobhṛṅgavahnivātāritailakaiḥ /Kontext
ŚdhSaṃh, 2, 12, 254.1
  tato jayantījambīrabhṛṅgadrāvair vimardayet /Kontext
ŚdhSaṃh, 2, 12, 281.2
  nirguṇḍīdāḍimatvagbhir bisabhṛṅgakuraṇṭakaiḥ //Kontext