Fundstellen

RCūM, 10, 10.2
  tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam //Kontext
RCūM, 10, 12.1
  sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam /Kontext
RCūM, 10, 31.1
  puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /Kontext
RCūM, 10, 121.2
  vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet //Kontext
RCūM, 11, 55.2
  tejasvinī ca nirgaurā tāmrābhā kaṇavīrikā //Kontext
RCūM, 11, 64.1
  rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham /Kontext
RCūM, 11, 71.2
  varcaḥ sa śyāmapītābhaṃ recanaṃ parikathyate //Kontext
RCūM, 11, 72.2
  vadanti śvetapītābhaṃ tadatīva virecanam //Kontext
RCūM, 11, 78.2
  kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham /Kontext
RCūM, 11, 98.1
  pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā /Kontext
RCūM, 11, 108.1
  śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ /Kontext
RCūM, 12, 9.1
  rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam /Kontext
RCūM, 12, 17.2
  karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā //Kontext
RCūM, 12, 44.2
  śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam /Kontext
RCūM, 12, 44.3
  kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam //Kontext
RCūM, 12, 46.2
  cipiṭābhaṃ sarūkṣaṃ ca jalanīlaṃ ca saptadhā //Kontext
RCūM, 12, 49.2
  niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham //Kontext
RCūM, 12, 51.1
  vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /Kontext
RCūM, 14, 20.1
  kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane /Kontext
RCūM, 14, 30.2
  śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //Kontext
RCūM, 14, 48.2
  tālapatrasamābhāni tāmrapatrāṇi kārayet //Kontext
RCūM, 14, 161.2
  saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā /Kontext
RCūM, 14, 162.1
  gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /Kontext
RCūM, 14, 163.1
  pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā /Kontext
RCūM, 3, 19.1
  kuṇḍalyaratnivistārā chāgacarmābhaveṣṭitā /Kontext