Fundstellen

RCint, 3, 117.2
  etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ //Kontext
RCint, 7, 4.1
  citramutpalakandābhaṃ supiṣṭaṃ saktuvadbhavet /Kontext
RCint, 7, 15.2
  karkoṭābhaṃ tu karkoṭaṃ kharaṃ bāhye'ntare mṛdu //Kontext
RCint, 7, 18.1
  śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ /Kontext
RCint, 7, 88.2
  guṭī bhavati pītābhā varṇotkarṣavidhāyinī //Kontext
RCint, 7, 105.2
  sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet /Kontext
RCint, 7, 107.2
  sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //Kontext
RCint, 7, 114.1
  pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā /Kontext
RCint, 8, 199.1
  yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu /Kontext
RCint, 8, 218.2
  jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu //Kontext
RCint, 8, 221.2
  tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ //Kontext
RCint, 8, 248.3
  caṇakābhā vaṭī kāryā syājjayā yogavāhikā //Kontext