References

RMañj, 3, 23.2
  saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet //Context
RMañj, 3, 43.1
  athavā badarīkvāthe dhmātamabhraṃ vinikṣipet /Context
RMañj, 3, 47.2
  tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //Context
RMañj, 3, 48.2
  dhānyābhrakaṃ samādāya mustakvāthaiḥ puṭatraye //Context
RMañj, 3, 50.1
  dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ /Context
RMañj, 3, 99.1
  puṣparāgaṃ ca sandhānaiḥ kulatthakvāthasaṃyutaiḥ /Context
RMañj, 5, 2.1
  taile takre gavāṃ mūtre kvāthe kaulatthakāñjike /Context
RMañj, 5, 50.2
  tatkvāthe pādaśeṣe tu lohasya palapañcakam //Context
RMañj, 5, 59.1
  trivāraṃ triphalākvāthaistatsaṃkhyākairatandritaḥ /Context
RMañj, 5, 61.2
  triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet //Context
RMañj, 5, 62.1
  lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /Context
RMañj, 5, 62.1
  lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /Context
RMañj, 6, 39.3
  saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye //Context
RMañj, 6, 51.2
  dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ //Context
RMañj, 6, 146.2
  tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ //Context
RMañj, 6, 180.2
  pippalīmūlajaṃ kvāthaṃ sakṛṣṇamanupāyayet //Context
RMañj, 6, 197.2
  kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //Context
RMañj, 6, 268.2
  marditaṃ vākucīkvāthairdinaikaṃ vaṭakīkṛtam //Context
RMañj, 6, 270.2
  tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet /Context