Fundstellen

RArṇ, 12, 276.1
  kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet /Kontext
RArṇ, 12, 378.1
  abhrapattradrave kvāthamahorātraṃ śilodake /Kontext
RArṇ, 15, 66.2
  palāśamūlakvāthena mardayet tridinaṃ tataḥ //Kontext
RArṇ, 6, 113.2
  kvāthayet kodravakvāthe krameṇānena tu tryaham /Kontext
RArṇ, 6, 132.2
  kulatthakodravakvāthe svedayet sapta vāsarān //Kontext
RArṇ, 7, 6.2
  kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā /Kontext
RArṇ, 7, 83.2
  raktavargarasakvāthapittaistadbhāvayet pṛthak //Kontext
RArṇ, 7, 143.2
  tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim //Kontext
RArṇ, 7, 144.1
  ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ /Kontext
RArṇ, 8, 82.2
  kvāthe caturguṇe kṣīre tailamekaṃ sureśvari //Kontext