Fundstellen

ÅK, 1, 26, 56.1
  lehavat kṛtabarbūrakvāthena parimiśritam /Kontext
ÅK, 2, 1, 94.1
  mākṣikaṃ naramūtreṇa kvāthaiḥ kaulutthakodbhavaiḥ /Kontext
ÅK, 2, 1, 105.1
  kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe /Kontext
ÅK, 2, 1, 106.2
  kulutthakodravakvāthanaramūtrāmlavetasaiḥ //Kontext
ÅK, 2, 1, 144.1
  nyagrodhasya jaṭākvāthair mardyaṃ daśapuṭaṃ punaḥ /Kontext
ÅK, 2, 1, 147.2
  tattadrogaharadravyakvāthaiḥ piṣṭvā puṭe pacet //Kontext
ÅK, 2, 1, 152.2
  mustākvāthena dhānyābhraṃ pañcaviṃśatpuṭe pacet //Kontext
ÅK, 2, 1, 153.1
  gomūtraiśca tathā kvāthaistriphalāyāḥ sureśvari /Kontext
ÅK, 2, 1, 277.1
  tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam /Kontext
ÅK, 2, 1, 325.1
  pañcatiktaśṛtaiḥ kvāthaiḥ śuddhiṃ kuryātsuguggulum /Kontext
ÅK, 2, 1, 356.1
  godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu /Kontext