Fundstellen

ÅK, 1, 26, 56.1
  lehavat kṛtabarbūrakvāthena parimiśritam /Kontext
ÅK, 2, 1, 94.1
  mākṣikaṃ naramūtreṇa kvāthaiḥ kaulutthakodbhavaiḥ /Kontext
ÅK, 2, 1, 105.1
  kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe /Kontext
ÅK, 2, 1, 106.2
  kulutthakodravakvāthanaramūtrāmlavetasaiḥ //Kontext
ÅK, 2, 1, 144.1
  nyagrodhasya jaṭākvāthair mardyaṃ daśapuṭaṃ punaḥ /Kontext
ÅK, 2, 1, 147.2
  tattadrogaharadravyakvāthaiḥ piṣṭvā puṭe pacet //Kontext
ÅK, 2, 1, 152.2
  mustākvāthena dhānyābhraṃ pañcaviṃśatpuṭe pacet //Kontext
ÅK, 2, 1, 153.1
  gomūtraiśca tathā kvāthaistriphalāyāḥ sureśvari /Kontext
ÅK, 2, 1, 277.1
  tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam /Kontext
ÅK, 2, 1, 325.1
  pañcatiktaśṛtaiḥ kvāthaiḥ śuddhiṃ kuryātsuguggulum /Kontext
ÅK, 2, 1, 356.1
  godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu /Kontext
BhPr, 2, 3, 134.1
  no previewKontext
BhPr, 2, 3, 134.3
  prāk kevalajaladhautaṃ śuṣkaṃ kvāthaistato bhāvyam //Kontext
BhPr, 2, 3, 135.2
  tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam //Kontext
BhPr, 2, 3, 136.2
  svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta //Kontext
BhPr, 2, 3, 213.1
  tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam /Kontext
BhPr, 2, 3, 241.1
  kulatthakodravakvāthe dolāyantre vipācayet /Kontext
BhPr, 2, 3, 244.1
  hiṅgusaindhavasaṃyukte kṣipetkvāthe kulatthaje /Kontext
KaiNigh, 2, 110.1
  raśmibhirvahninā vātha kvāthāt kaṭukamaudbhidam /Kontext
RAdhy, 1, 36.1
  citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā /Kontext
RAdhy, 1, 38.2
  triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ //Kontext
RAdhy, 1, 39.1
  citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati /Kontext
RAdhy, 1, 43.1
  kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam /Kontext
RAdhy, 1, 187.1
  sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam /Kontext
RAdhy, 1, 187.2
  kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake //Kontext
RAdhy, 1, 315.2
  suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet //Kontext
RArṇ, 12, 276.1
  kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet /Kontext
RArṇ, 12, 378.1
  abhrapattradrave kvāthamahorātraṃ śilodake /Kontext
RArṇ, 15, 66.2
  palāśamūlakvāthena mardayet tridinaṃ tataḥ //Kontext
RArṇ, 6, 113.2
  kvāthayet kodravakvāthe krameṇānena tu tryaham /Kontext
RArṇ, 6, 132.2
  kulatthakodravakvāthe svedayet sapta vāsarān //Kontext
RArṇ, 7, 6.2
  kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā /Kontext
RArṇ, 7, 83.2
  raktavargarasakvāthapittaistadbhāvayet pṛthak //Kontext
RArṇ, 7, 143.2
  tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim //Kontext
RArṇ, 7, 144.1
  ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ /Kontext
RArṇ, 8, 82.2
  kvāthe caturguṇe kṣīre tailamekaṃ sureśvari //Kontext
RājNigh, 13, 95.2
  tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam //Kontext
RCint, 3, 130.2
  kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari //Kontext
RCint, 3, 184.1
  nimbakvāthaṃ bhasmasūtaṃ vacācūrṇayutaṃ pibet /Kontext
RCint, 4, 12.2
  tīkṣṇasya mahādevi triphalākvāthabhāvitam //Kontext
RCint, 4, 20.1
  tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam /Kontext
RCint, 4, 24.1
  dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam /Kontext
RCint, 4, 25.2
  dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ //Kontext
RCint, 6, 14.2
  tatkvāthe pādaśeṣe tu lohasya palapañcakam //Kontext
RCint, 6, 55.1
  lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /Kontext
RCint, 6, 55.1
  lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /Kontext
RCint, 6, 70.1
  cūrṇayitvā tataḥ kvāthair dviguṇaistriphalodbhavaiḥ /Kontext
RCint, 7, 60.1
  hiṅgusaindhavasaṃyukte kvāthe kaulatthake kṣipet /Kontext
RCint, 7, 68.1
  puṣyarāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃyutaiḥ /Kontext
RCint, 8, 53.1
  bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ /Kontext
RCint, 8, 107.2
  pratipalameva triguṇaṃ pāthaḥ kvāthārthamādeyam //Kontext
RCint, 8, 109.1
  tatrāṣṭamo vibhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /Kontext
RCint, 8, 185.2
  koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam //Kontext
RCint, 8, 229.2
  tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam /Kontext
RCūM, 10, 32.1
  vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ /Kontext
RCūM, 10, 65.1
  kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /Kontext
RCūM, 10, 126.1
  aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam /Kontext
RCūM, 10, 133.1
  taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam /Kontext
RCūM, 11, 36.1
  kulatthakvāthasaubhāgyamahiṣyājyadadhiplutam /Kontext
RCūM, 11, 77.1
  barbūrīmūlikākvāthajīrasaubhāgyakaṃ samam /Kontext
RCūM, 12, 32.2
  kulatthakvāthasaṃyuktalakucadravapiṣṭayā //Kontext
RCūM, 12, 55.1
  puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ /Kontext
RCūM, 14, 54.1
  tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ /Kontext
RCūM, 14, 65.2
  yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet //Kontext
RCūM, 14, 98.1
  ciñcāphaladalakvāthādayo doṣamudasyati /Kontext
RCūM, 14, 110.2
  athoddhṛtya kṣipetkvāthe triphalāgojalātmake //Kontext
RCūM, 14, 127.1
  kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ /Kontext
RCūM, 14, 147.1
  sinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet /Kontext
RCūM, 15, 45.1
  guḍaguggulunimbānāṃ kvāthena kvathitastryaham /Kontext
RCūM, 5, 57.2
  lehavat kṛtabarbūrakvāthena parimarditam //Kontext
RHT, 2, 7.2
  sūtaḥ pātanayantre samutthitaḥ kāñjikakvāthāt //Kontext
RKDh, 1, 1, 142.1
  lehavatkṛtababbūlakvāthena paribhāvitam /Kontext
RKDh, 1, 1, 162.2
  pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam //Kontext
RKDh, 1, 1, 163.2
  saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām //Kontext
RKDh, 1, 1, 205.2
  lehavatkṛtababbūlakvāthena parimarditam //Kontext
RKDh, 1, 2, 47.2
  pratipalameva triguṇaṃ pāthaḥ kvāthārtham ādeyam //Kontext
RKDh, 1, 2, 49.1
  tatrāṣṭamastu bhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /Kontext
RMañj, 3, 23.2
  saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet //Kontext
RMañj, 3, 43.1
  athavā badarīkvāthe dhmātamabhraṃ vinikṣipet /Kontext
RMañj, 3, 47.2
  tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //Kontext
RMañj, 3, 48.2
  dhānyābhrakaṃ samādāya mustakvāthaiḥ puṭatraye //Kontext
RMañj, 3, 50.1
  dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ /Kontext
RMañj, 3, 99.1
  puṣparāgaṃ ca sandhānaiḥ kulatthakvāthasaṃyutaiḥ /Kontext
RMañj, 5, 2.1
  taile takre gavāṃ mūtre kvāthe kaulatthakāñjike /Kontext
RMañj, 5, 50.2
  tatkvāthe pādaśeṣe tu lohasya palapañcakam //Kontext
RMañj, 5, 59.1
  trivāraṃ triphalākvāthaistatsaṃkhyākairatandritaḥ /Kontext
RMañj, 5, 61.2
  triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet //Kontext
RMañj, 5, 62.1
  lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /Kontext
RMañj, 5, 62.1
  lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /Kontext
RMañj, 6, 39.3
  saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye //Kontext
RMañj, 6, 51.2
  dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ //Kontext
RMañj, 6, 146.2
  tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ //Kontext
RMañj, 6, 180.2
  pippalīmūlajaṃ kvāthaṃ sakṛṣṇamanupāyayet //Kontext
RMañj, 6, 197.2
  kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //Kontext
RMañj, 6, 268.2
  marditaṃ vākucīkvāthairdinaikaṃ vaṭakīkṛtam //Kontext
RMañj, 6, 270.2
  tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet /Kontext
RPSudh, 2, 95.1
  triphalākvāthamadhye tu triyāmaṃ svedayetsudhīḥ /Kontext
RPSudh, 5, 13.2
  paścātkulatthaje kvāthe takre mūtre'tha vahninā //Kontext
RPSudh, 5, 15.2
  varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca /Kontext
RPSudh, 5, 33.1
  śukapicchasamaṃ piṣṭvā kvāthe tu vaṭamūlaje /Kontext
RPSudh, 5, 62.1
  kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam /Kontext
RPSudh, 5, 131.2
  māṣamātramidaṃ cūrṇaṃ varākvāthena saṃyutam //Kontext
RPSudh, 6, 5.1
  kulatthakvāthasaubhāgyamāhiṣājyamadhuplutam /Kontext
RPSudh, 6, 62.1
  babbūlamūlikākvāthaṃ saubhāgyājājisaṃyutam /Kontext
RPSudh, 7, 29.1
  dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca /Kontext
RPSudh, 7, 56.2
  vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti //Kontext
RRÅ, R.kh., 5, 10.2
  saptāhāt kaudrave kvāthe kaulatthe vimalaṃ bhavet //Kontext
RRÅ, R.kh., 5, 27.1
  eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam /Kontext
RRÅ, R.kh., 5, 28.1
  dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet /Kontext
RRÅ, R.kh., 6, 13.2
  goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet //Kontext
RRÅ, R.kh., 7, 27.2
  tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet /Kontext
RRÅ, R.kh., 7, 32.2
  tena pādāvaśeṣeṇa kvāthe'ṣṭau maṇayaḥ śilā //Kontext
RRÅ, R.kh., 7, 33.1
  ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ /Kontext
RRÅ, R.kh., 7, 35.2
  gomūtraistriphalākvāthair bhṛṅgarājadravair jatum //Kontext
RRÅ, R.kh., 9, 6.2
  tatkvāthe pādaśeṣe tu lauhasya patrapañcakam //Kontext
RRÅ, R.kh., 9, 24.1
  gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham /Kontext
RRÅ, R.kh., 9, 28.1
  ruddhvā gajapuṭe pañcādiṃ kvāthena mardayet /Kontext
RRÅ, R.kh., 9, 30.2
  saptadhā triphalākvāthe jalena kṣālayetpunaḥ //Kontext
RRÅ, R.kh., 9, 34.2
  triphalākvāthasaṃyuktaṃ dinaikena mṛtaṃ bhavet //Kontext
RRÅ, R.kh., 9, 35.2
  pācayettriphalākvāthe dinaikaṃ lohacūrṇakam //Kontext
RRÅ, R.kh., 9, 38.1
  śatāvarī vidāryāśca mūlakvāthe ca traiphale /Kontext
RRÅ, R.kh., 9, 40.1
  brahmabījas tathāśigrukvāthe gopayasāpi vā /Kontext
RRÅ, R.kh., 9, 54.2
  ghṛtaṃ kvāthasya tulyaṃ syāccūrṇaṃ tulyaṃ mṛtāyasam //Kontext
RRÅ, V.kh., 10, 18.2
  sarvaṃ caturguṇair mūtraiśchāgajaiḥ kvāthamācaret //Kontext
RRÅ, V.kh., 10, 41.1
  etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam /Kontext
RRÅ, V.kh., 13, 2.1
  mustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam /Kontext
RRÅ, V.kh., 19, 73.2
  tat ḍhālyaṃ triphalākvāthe punastadvacca vāpayet //Kontext
RRÅ, V.kh., 19, 117.1
  pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare /Kontext
RRÅ, V.kh., 2, 21.2
  kulatthakodravakvāthahayamūtrasnuhīpayaḥ //Kontext
RRÅ, V.kh., 2, 25.1
  pūrvakvāthena dolāyāṃ śuddhimāpnoti nānyathā /Kontext
RRÅ, V.kh., 20, 2.2
  mardayettriphalākvāthairnaramūtrairyutaistataḥ //Kontext
RRÅ, V.kh., 20, 39.1
  pañcāṅgaṃ rājavṛkṣasya kvāthamaṣṭāvaśeṣitam /Kontext
RRÅ, V.kh., 3, 30.1
  kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet /Kontext
RRÅ, V.kh., 3, 35.1
  piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam /Kontext
RRÅ, V.kh., 3, 50.1
  kulatthakodravakvāthais traiphale vā kaṣāyake /Kontext
RRÅ, V.kh., 3, 100.2
  tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet //Kontext
RRÅ, V.kh., 6, 86.2
  pālāśamūlakvāthena mardayecca dinatrayam //Kontext
RRÅ, V.kh., 6, 93.2
  brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam //Kontext
RRS, 11, 36.2
  uddhṛtaḥ kāñjikakvāthāt pūtidoṣanivṛttaye //Kontext
RRS, 2, 24.1
  vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ /Kontext
RRS, 2, 64.1
  kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /Kontext
RRS, 2, 78.3
  taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam //Kontext
RRS, 2, 160.2
  aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam //Kontext
RRS, 3, 80.1
  kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam /Kontext
RRS, 3, 125.1
  barburīmūlikākvāthajīrasaubhāgyakaṃ samam /Kontext
RRS, 4, 38.1
  kulatthakvāthasaṃyuktalakucadravapiṣṭayā /Kontext
RRS, 4, 61.1
  puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ /Kontext
RRS, 5, 102.2
  tatkvāthe pādaśeṣe tu lohasya palapañcakam //Kontext
RRS, 5, 105.0
  ciñcāphalajalakvāthādayo doṣam udasyati //Kontext
RRS, 5, 122.2
  athoddhṛtya kṣipetkvāthe triphalāgojalātmake //Kontext
RRS, 5, 128.1
  ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet /Kontext
RRS, 5, 151.1
  gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ /Kontext
RRS, 5, 241.0
  mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret //Kontext
RRS, 5, 242.0
  kvāthai raktāpāmārgasya vākucītailamāharet //Kontext
RRS, 9, 60.1
  lehavat kṛtababbūlakvāthena parimarditam /Kontext
RSK, 2, 26.2
  athavā brahmavṛkṣotthe kvāthe nirguṇḍije'thavā //Kontext
RSK, 2, 28.2
  brahmadrukvāthakalkābhyāṃ mardyaṃ gajapuṭe pacet //Kontext
RSK, 2, 41.1
  lohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ /Kontext
RSK, 2, 47.1
  varākvāthe tu tattulyaṃ ghṛtamāyasam /Kontext
RSK, 2, 50.1
  gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā /Kontext
ŚdhSaṃh, 2, 11, 63.2
  tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //Kontext
ŚdhSaṃh, 2, 11, 79.1
  kulatthakodravakvāthair dolāyantre vipācayet /Kontext
ŚdhSaṃh, 2, 11, 83.2
  hiṅgusaindhavasaṃyukte kvāthe kaulatthaje kṣipet //Kontext
ŚdhSaṃh, 2, 11, 93.1
  godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet /Kontext
ŚdhSaṃh, 2, 11, 100.2
  cūrṇayitvā tataḥ kvāthairdviguṇais triphalābhavaiḥ //Kontext
ŚdhSaṃh, 2, 11, 104.1
  cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ /Kontext
ŚdhSaṃh, 2, 12, 6.1
  tathā citrakajaiḥ kvāthairmardayedekavāsaram /Kontext
ŚdhSaṃh, 2, 12, 7.1
  triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ /Kontext
ŚdhSaṃh, 2, 12, 52.2
  kvāthena dantyāḥ śyāmāyā bhāvayetsaptadhā punaḥ //Kontext
ŚdhSaṃh, 2, 12, 76.2
  dadyāttathā jvare dhānyaguḍūcīkvāthamāharet //Kontext
ŚdhSaṃh, 2, 12, 77.1
  uśīravāsakakvāthaṃ dadyātsamadhuśarkaram /Kontext
ŚdhSaṃh, 2, 12, 190.1
  triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet /Kontext
ŚdhSaṃh, 2, 12, 229.2
  kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //Kontext
ŚdhSaṃh, 2, 12, 232.2
  pippalīmūlajakvāthaṃ sakṛṣṇamanupāyayet //Kontext
ŚdhSaṃh, 2, 12, 280.1
  saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā /Kontext
ŚdhSaṃh, 2, 12, 285.1
  palamātraṃ varākvāthaṃ pibedasyānupānakam /Kontext