References

RRS, 11, 37.1
  tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane /Context
RRS, 11, 39.2
  naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane /Context
RRS, 3, 30.3
  druto nipatito gandho binduśaḥ kācabhājane //Context
RRS, 9, 9.1
  athordhvabhājane liptasthāpitasya jale sudhīḥ /Context
RRS, 9, 16.2
  yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi /Context