References

ÅK, 1, 25, 10.2
  tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ //Context
ÅK, 1, 25, 12.1
  nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /Context
ÅK, 1, 25, 48.2
  niṣkamātraṃ tu nāge'smin lohākhye yā drute sati //Context
ÅK, 1, 25, 52.1
  drutadravyasya nikṣepo drave tat ḍhālanaṃ matam /Context
ÅK, 1, 25, 74.2
  drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ //Context
ÅK, 1, 25, 75.2
  drute vahnisthite lohe viramyāṣṭanimeṣakam //Context
ÅK, 1, 25, 78.1
  prativāpyādikaṃ kāryaṃ drutalohe sunirmale /Context
ÅK, 1, 25, 101.2
  drutagrāsaparīṇāmo biḍayantrādiyogataḥ //Context
ÅK, 1, 25, 108.1
  prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ /Context
ÅK, 1, 25, 108.2
  saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ //Context
ÅK, 1, 26, 81.2
  rasaścarati vegena drutiṃ garbhe dravanti ca //Context
ÅK, 1, 26, 161.1
  yāmayugmaparidhmānānnāsau dravati vahninā /Context
ÅK, 2, 1, 15.2
  tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet //Context
ÅK, 2, 1, 21.2
  baddhvāgninā drutaṃ taṃ vai hyajākṣīre vinikṣipet //Context
ÅK, 2, 1, 25.1
  drutaṃ gandhaṃ samādāya bhāvyaṃ dhuttūrajairdravaiḥ /Context
ÅK, 2, 1, 30.2
  laghvagninā drutaṃ tacca meṣīkṣīre vinikṣipet //Context
ÅK, 2, 1, 124.2
  mṛdvagninā pacettāvadyāvaddravati golakam //Context
ÅK, 2, 1, 128.1
  kadalīpatrajairnīrairmākṣikaṃ bhāvayeddrutam /Context