Fundstellen

RArṇ, 10, 32.2
  ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate //Kontext
RArṇ, 10, 33.1
  ṣaḍrajaḥ sarṣapaḥ sākṣāt siddhārthaḥ sa ca kīrtitaḥ /Kontext
RArṇ, 11, 22.2
  kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca //Kontext
RArṇ, 11, 44.1
  nāgaśuṇḍīrasastanyarajoluṅgāmlabhāvitam /Kontext
RArṇ, 12, 37.1
  narasārarasaṃ dattvā dvipadīrajasā saha /Kontext
RArṇ, 12, 39.2
  dvipadīrajasā sārdhaṃ niḥsattvaḥ pannago bhavet //Kontext
RArṇ, 12, 170.1
  tintiṇīpattraniryāsair īṣattāmrarajoyutam /Kontext
RArṇ, 12, 348.2
  strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet //Kontext
RArṇ, 13, 18.1
  mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā /Kontext
RArṇ, 14, 2.2
  tadrajo rasarājasya bandhane jāraṇe hitam //Kontext
RArṇ, 14, 3.2
  dvipadī rajasāmardya yāvattat kalkatāṃ gatam //Kontext
RArṇ, 14, 50.1
  bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam /Kontext
RArṇ, 15, 17.2
  saptadhā bhāvayettasya vyāghrīkandāmbhasā rajaḥ //Kontext
RArṇ, 15, 72.2
  dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam //Kontext
RArṇ, 15, 75.2
  dvipadīrajasā yuktaṃ mardayet ṭaṅkaṇānvitam //Kontext
RArṇ, 15, 183.1
  nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ /Kontext
RArṇ, 15, 190.1
  dvipadīrajasā mūtraṃ suślakṣṇaṃ tacca mardayet /Kontext
RArṇ, 16, 2.2
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet //Kontext
RArṇ, 16, 3.1
  punarnavā ca mīnākṣī rambhākandaḥ striyorajaḥ /Kontext
RArṇ, 17, 9.2
  viṣṇukrāntā madhūcchiṣṭaṃ rudhiraṃ dvipadīrajaḥ //Kontext
RArṇ, 6, 14.2
  triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam //Kontext
RArṇ, 6, 24.1
  kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ /Kontext
RArṇ, 6, 30.1
  vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ /Kontext
RArṇ, 6, 90.2
  ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam /Kontext
RArṇ, 6, 91.1
  śarapuṅkhasya pañcāṅgaṃ peṣyaṃ strīrajasā tataḥ /Kontext
RArṇ, 6, 138.1
  suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ /Kontext
RArṇ, 7, 40.1
  ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ /Kontext
RArṇ, 7, 60.1
  evaṃ saṃkrīḍamānāyāstavābhūt prasṛtaṃ rajaḥ /Kontext
RArṇ, 7, 60.2
  tadrajo'tīva suśroṇi sugandhi sumanoharam //Kontext
RArṇ, 7, 61.1
  rajasaścātibāhulyāt vāsaste raktatāṃ yayau /Kontext
RArṇ, 7, 62.2
  ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ //Kontext
RArṇ, 7, 118.1
  devadālīphalarajaḥsvarasairbhāvitaṃ muhuḥ /Kontext
RArṇ, 7, 120.1
  samāṃśaṃ suragopasya suradālyāśca yadrajaḥ /Kontext
RArṇ, 7, 134.2
  āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ //Kontext
RArṇ, 7, 136.1
  rasenottaravāruṇyāḥ plutaṃ vaikrāntajaṃ rajaḥ /Kontext