References

RRS, 11, 1.2
  ṣaḍyūkāstu rajaḥsaṃjñaṃ kathitaṃ tava suvrate //Context
RRS, 11, 2.1
  ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ /Context
RRS, 11, 4.2
  tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam //Context
RRS, 11, 5.1
  ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ /Context
RRS, 2, 2.1
  devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /Context
RRS, 2, 46.2
  tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret //Context
RRS, 2, 163.2
  rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām //Context
RRS, 3, 6.1
  evaṃ saṃkrīḍamānāyāḥ prābhavat prasṛtaṃ rajaḥ /Context
RRS, 3, 6.2
  tadrajo 'tīva suśroṇi sugandhi sumanoharam //Context
RRS, 3, 7.1
  rajasaścātibāhulyādvāsaste raktatāṃ yayau /Context
RRS, 3, 8.2
  ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ //Context
RRS, 3, 57.0
  kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ //Context
RRS, 5, 4.1
  brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /Context
RRS, 5, 109.1
  snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām /Context
RRS, 5, 119.1
  yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ /Context
RRS, 5, 158.2
  nirguṇḍīrasasekaistanmūlarajaḥpravāpaiśca //Context
RRS, 5, 197.1
  taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite /Context
RRS, 5, 234.1
  rajaścāṅkollabījānāṃ tadbaddhvā viralāmbare /Context
RRS, 7, 13.3
  tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ //Context
RRS, 8, 49.1
  bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /Context
RRS, 9, 60.2
  jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /Context