Fundstellen

RArṇ, 11, 50.2
  tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //Kontext
RArṇ, 11, 51.1
  pañcamastu caturthāṃśaḥ ṣaṣṭho dvyaṃśaḥ prakīrtitaḥ /Kontext
RArṇ, 11, 53.2
  grāsena tu caturthena dadhimaṇḍasamo bhavet //Kontext
RArṇ, 11, 167.2
  caturthāṃśapramāṇena gandhakasya tu yojayet //Kontext
RArṇ, 11, 198.2
  caturtho mūrtibandhas tu paṭṭabandhastu pañcamaḥ /Kontext
RArṇ, 12, 31.2
  caturthe caiva saptāhe koṭivedhī mahārasaḥ //Kontext
RArṇ, 12, 266.2
  caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet //Kontext
RArṇ, 12, 334.1
  caturthīṃ sāraṇāṃ prāpya koṭivedho na saṃśayaḥ /Kontext
RArṇ, 14, 10.2
  daśaguṇena sūtena caturthī saṃkalī bhavet //Kontext
RArṇ, 14, 15.2
  tṛtīye sahasravedhī ca caturthe 'yutavedhakaḥ //Kontext
RArṇ, 17, 47.1
  rājāvartaṃ caturthaṃ ca daradaṃ ca pravālakam /Kontext
RArṇ, 4, 26.2
  yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet //Kontext
RArṇ, 7, 99.2
  trividhaṃ jāyate hema caturthaṃ nopalabhyate //Kontext