References

BhPr, 2, 3, 189.1
  taddevakusumacandanakastūrīkuṅkumair yuktam /Context
RAdhy, 1, 94.2
  madhukaṃsārive tiktā trāyantī candanāmṛtā //Context
RAdhy, 1, 147.2
  tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ //Context
RAdhy, 1, 381.2
  vartanīyāni sāhāyāṃ susūkṣmāścandanākārāḥ svedayettadrasena ca //Context
RAdhy, 1, 440.2
  candanaṃ ca pṛthak ghṛṣṭvā tulyamekatra miśritam //Context
RArṇ, 1, 39.1
  candanāgurukarpūrakuṅkumāntargato rasaḥ /Context
RArṇ, 17, 81.1
  bālavatsapurīṣaṃ ca lākṣāgairikacandanam /Context
RHT, 16, 4.2
  mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam //Context
RMañj, 6, 74.2
  vāñchitaṃ bhojanaṃ dadyāt kuryāccandanalepanam //Context
RMañj, 6, 84.0
  ghanasāreṇa yuktena candanena vilepayet //Context
RMañj, 6, 109.1
  sacandracandanarasollepanaṃ kuru śītalam /Context
RMañj, 6, 110.1
  vidhāya śayyāṃ tatrasthaṃ lepayeccandanair muhuḥ /Context
RRÅ, V.kh., 19, 91.0
  svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet //Context
RRÅ, V.kh., 19, 98.2
  tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam //Context
RRÅ, V.kh., 19, 121.1
  candanaṃ ca daśaitāni cūrṇitāni vimiśrayet /Context
RRÅ, V.kh., 19, 124.2
  māṃsī mustā nakhaṃ bolacandanāguruvālakam //Context
RRÅ, V.kh., 4, 101.1
  pāradaṃ kāntapāṣāṇaṃ gandhakaṃ raktacandanam /Context
ŚdhSaṃh, 2, 12, 148.1
  sitācandanasaṃyuktaś cāmlapittādirogajit /Context