Fundstellen

RPSudh, 1, 19.1
  śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ /Kontext
RPSudh, 1, 20.1
  śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā /Kontext
RPSudh, 2, 51.1
  kastūrīdhanasārābhyāṃ kṛṣṇāgarusamanvitam /Kontext
RPSudh, 3, 1.2
  sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam //Kontext
RPSudh, 4, 95.1
  chede kṛṣṇaṃ guru snigdhaṃ drutadrāvam athojjvalam /Kontext
RPSudh, 4, 95.2
  kṛṣṇavarṇaṃ bahiḥ śuddhaṃ nāgaṃ hitamato'nyathā //Kontext
RPSudh, 4, 105.0
  nikṣiptā kāṃjike kṛṣṇā sā smṛtā kākatuṇḍikā //Kontext
RPSudh, 5, 3.2
  śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ paramasuṃdaram //Kontext
RPSudh, 5, 4.2
  kṛṣṇābhraṃ sarvarogāṇāṃ nāśanaṃ paramaṃ sadā //Kontext
RPSudh, 5, 61.1
  śvetaḥ pītastathā kṛṣṇo nīlaḥ pārāvacchaviḥ /Kontext
RPSudh, 5, 108.1
  śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru /Kontext
RPSudh, 6, 30.2
  śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ //Kontext
RPSudh, 6, 34.1
  yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ /Kontext
RPSudh, 6, 56.2
  tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ //Kontext
RPSudh, 7, 15.1
  nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam /Kontext