Fundstellen

ÅK, 1, 25, 51.1
  mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate /Kontext
ÅK, 1, 25, 70.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Kontext
ÅK, 1, 26, 81.1
  tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ /Kontext
ÅK, 1, 26, 146.1
  vinyasya tasmin śrīkhaṇḍakṛṣṇāgarumadhuplutam /Kontext
ÅK, 1, 26, 179.1
  dagdhāṅgārasya ṣaḍbhāgā gairikaṃ kṛṣṇamṛttikā /Kontext
ÅK, 1, 26, 186.2
  kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā //Kontext
ÅK, 1, 26, 187.2
  gajāśvānāṃ malaṃ dagdhvā yāvatkṛṣṇatvatāṃ gatam //Kontext
ÅK, 2, 1, 33.2
  dhuttūratulasīkṛṣṇalaśunaṃ devadālikā //Kontext
ÅK, 2, 1, 34.2
  kṛṣṇāgaru ca kastūrī vandhyā karkoṭakī samam //Kontext
ÅK, 2, 1, 213.2
  gomūtragandhi kṛṣṇaṃ guggulukābhaṃ saśarkaraṃ mṛtsnam /Kontext
ÅK, 2, 1, 265.1
  kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam /Kontext
ÅK, 2, 1, 266.1
  pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ /Kontext
ÅK, 2, 1, 292.1
  śvetaṃ tu jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ tu māraṇam /Kontext
ÅK, 2, 1, 319.1
  nānāvarṇaśca vijñeyaḥ kṛṣṇasteṣu guṇottaraḥ /Kontext
BhPr, 1, 8, 25.1
  kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham /Kontext
BhPr, 1, 8, 48.2
  taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //Kontext
BhPr, 1, 8, 88.2
  śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tattu bhavetkramāt //Kontext
BhPr, 1, 8, 89.3
  dhātuvāde tu tatpītaṃ khegatau kṛṣṇameva ca //Kontext
BhPr, 1, 8, 110.2
  vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ //Kontext
BhPr, 1, 8, 116.2
  krameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇaṃ ca varṇataḥ //Kontext
BhPr, 1, 8, 117.2
  pītaṃ hemani kṛṣṇaṃ tu gadeṣu drutaye'pi ca //Kontext
BhPr, 1, 8, 135.2
  tattu srotoñjanaṃ kṛṣṇaṃ sauvīraṃ śvetamīritam //Kontext
BhPr, 2, 3, 54.1
  kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham /Kontext
BhPr, 2, 3, 128.1
  gomūtragandhavatkṛṣṇaṃ snigdhaṃ mṛdu tathā guru /Kontext
BhPr, 2, 3, 142.1
  tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam /Kontext
BhPr, 2, 3, 143.2
  yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt /Kontext
BhPr, 2, 3, 210.1
  kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /Kontext
RAdhy, 1, 16.1
  pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā /Kontext
RAdhy, 1, 367.1
  dhmāyācca vajramūṣāyāṃ dhamaṇyā ca rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ /Kontext
RAdhy, 1, 391.2
  tataḥ saptamavelāyāṃ kṛṣṇatvaṃ yāti kaṇṭhake //Kontext
RAdhy, 1, 403.1
  udgacchanti navā dantāḥ keśāḥ kṛṣṇā bhavanti ca /Kontext
RAdhy, 1, 456.2
  palitaṃ mūlato yāti kṛṣṇāḥ keśā bhavanti ca //Kontext
RArṇ, 11, 91.0
  kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet //Kontext
RArṇ, 11, 110.2
  samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam //Kontext
RArṇ, 11, 205.1
  kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā /Kontext
RArṇ, 12, 89.2
  prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam //Kontext
RArṇ, 12, 133.1
  citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane /Kontext
RArṇ, 12, 134.0
  kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //Kontext
RArṇ, 12, 135.1
  kṛṣṇacitrakamutpāṭya gobhir nāghrātamīśvari /Kontext
RArṇ, 12, 135.2
  kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //Kontext
RArṇ, 12, 151.1
  raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate /Kontext
RArṇ, 12, 153.1
  tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam /Kontext
RArṇ, 12, 179.2
  sā śvetā vyādhināśe ca kṛṣṇā pītā rasāyane //Kontext
RArṇ, 12, 219.0
  raktaṃ pītaṃ tathā kṛṣṇam uttarottarakāryakṛt //Kontext
RArṇ, 12, 223.2
  meṣaśṛṅgīṃ ca śṛṅgīṃ ca kṛṣṇonmattaṃ ca mārakam /Kontext
RArṇ, 13, 17.1
  kṛṣṇāguruśaṅkhanābhīrasonasitarāmaṭhaiḥ /Kontext
RArṇ, 14, 22.2
  hrīṃ hrīṃ huṃ raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me //Kontext
RArṇ, 14, 57.1
  kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam /Kontext
RArṇ, 14, 66.1
  kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam /Kontext
RArṇ, 14, 132.1
  kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam /Kontext
RArṇ, 15, 22.1
  kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtapalāṃśakam /Kontext
RArṇ, 15, 30.0
  pītavarṇe'pi vaikrānte raktakṛṣṇavidhir mataḥ //Kontext
RArṇ, 15, 32.1
  śvetaṃ pītaṃ tathā kṛṣṇaṃ raktavarṇaṃ tathaiva ca /Kontext
RArṇ, 15, 35.1
  kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca yat /Kontext
RArṇ, 15, 43.1
  kṛṣṇābhrakasya sattvaṃ ca rasaṃ hemasamaṃ bhavet /Kontext
RArṇ, 15, 45.1
  tenaiva bhasma saṃmiśrya kṛṣṇābhrakasamaṃ bhavet /Kontext
RArṇ, 15, 114.1
  kṛṣṇābhrakasya sattvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam /Kontext
RArṇ, 15, 116.1
  kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā /Kontext
RArṇ, 17, 26.0
  puṭanācchuṣkapuṭanāt dvidhā tārasya kṛṣṇatā //Kontext
RArṇ, 17, 54.0
  kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ //Kontext
RArṇ, 4, 30.1
  kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā /Kontext
RArṇ, 4, 32.2
  ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //Kontext
RArṇ, 4, 49.2
  śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari //Kontext
RArṇ, 5, 14.2
  vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam //Kontext
RArṇ, 5, 15.2
  kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca dantinī yavaciñcā ca karkoṭī kāravallikā //Kontext
RArṇ, 5, 18.1
  triśūlī kṛṣṇamārjārī cakrikā kṣīrakukkuṭī /Kontext
RArṇ, 6, 2.4
  pītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt //Kontext
RArṇ, 6, 9.1
  raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ /Kontext
RArṇ, 6, 33.1
  kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet /Kontext
RArṇ, 6, 41.2
  pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak //Kontext
RArṇ, 6, 43.1
  sparśavedhi bhavet pītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane /Kontext
RArṇ, 6, 68.1
  śvetā raktāstathā pītā kṛṣṇāścaiva caturvidhāḥ /Kontext
RArṇ, 6, 128.1
  dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ /Kontext
RArṇ, 7, 23.1
  gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate /Kontext
RArṇ, 7, 79.0
  sitā kṛṣṇā ca saurāṣṭrī cūrṇakhaṇḍātmikā ca sā //Kontext
RArṇ, 7, 81.0
  kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye //Kontext
RArṇ, 7, 103.1
  śuklaṃ ca tārakṛṣṇaṃ ca dvividhaṃ rajataṃ priye /Kontext
RArṇ, 7, 105.1
  tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari /Kontext
RArṇ, 7, 108.1
  nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham /Kontext
RArṇ, 7, 110.1
  trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ /Kontext
RArṇ, 8, 22.2
  rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ //Kontext
RArṇ, 8, 46.2
  kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ //Kontext
RājNigh, 13, 161.2
  rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet //Kontext
RājNigh, 13, 171.1
  kṛṣṇabindvaṅkitaṃ rūkṣaṃ dhavalaṃ malinaṃ laghu /Kontext
RājNigh, 13, 183.1
  sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ /Kontext
RājNigh, 13, 189.1
  araṅgaṃ śvetakṛṣṇāṅgaṃ rekhātrāsayutaṃ laghu /Kontext
RājNigh, 13, 193.2
  satrāsaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ dūratas tyajet //Kontext
RCint, 3, 10.2
  kṛṣṇadhattūrakadrāvaiś cāñcalyavinivṛttaye //Kontext
RCint, 3, 92.1
  raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ /Kontext
RCint, 4, 4.1
  vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam /Kontext
RCint, 4, 4.2
  tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase //Kontext
RCint, 4, 5.1
  tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam /Kontext
RCint, 4, 5.1
  tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam /Kontext
RCint, 4, 5.1
  tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam /Kontext
RCint, 4, 17.0
  dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate //Kontext
RCint, 4, 40.1
  kṛṣṇāguruṇā militai rasonasitarāmaṭhairimā drutayaḥ /Kontext
RCint, 5, 12.1
  kṛṣṇāguruśca kastūrī vandhyākarkoṭakīdvayī /Kontext
RCint, 7, 9.1
  āśukārī laghustyāgī śuklakṛṣṇo'nyathā bhavet /Kontext
RCint, 7, 13.1
  vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ /Kontext
RCint, 7, 16.1
  haridrāgranthivadgranthiḥ kṛṣṇavarṇo'tibhīṣaṇaḥ /Kontext
RCint, 7, 25.1
  śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ /Kontext
RCint, 7, 50.1
  śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ /Kontext
RCint, 8, 47.2
  nīlikā girikarṇyarkakṛṣṇadhattūrakaṃ yavāḥ //Kontext
RCint, 8, 114.3
  sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ //Kontext
RCint, 8, 158.1
  athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya /Kontext
RCint, 8, 161.1
  kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā /Kontext
RCint, 8, 197.1
  rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam /Kontext
RCint, 8, 204.1
  palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau /Kontext
RCint, 8, 242.1
  śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat /Kontext
RCint, 8, 258.1
  rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ /Kontext
RCint, 8, 263.2
  bhāgaṃ kṛṣṇatilasyaikaṃ miśrayitvā nipīḍayet //Kontext
RCūM, 10, 9.1
  śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /Kontext
RCūM, 10, 10.2
  tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam //Kontext
RCūM, 10, 62.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Kontext
RCūM, 11, 4.2
  durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ //Kontext
RCūM, 12, 15.1
  kapiśaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ salāghavam /Kontext
RCūM, 12, 15.2
  cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate //Kontext
RCūM, 14, 11.1
  rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu /Kontext
RCūM, 14, 31.1
  dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /Kontext
RCūM, 14, 41.1
  sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam /Kontext
RCūM, 14, 41.2
  kṣālitaṃ ca punaḥ kṛṣṇametanmlecchakatāmrakam //Kontext
RCūM, 14, 43.1
  pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /Kontext
RCūM, 14, 78.3
  yanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam //Kontext
RCūM, 14, 83.1
  kṛṣṇapāṇḍuvapuścañcubījatulyoruyogaram /Kontext
RCūM, 14, 85.1
  nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /Kontext
RCūM, 14, 145.1
  drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /Kontext
RCūM, 14, 145.2
  pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā //Kontext
RCūM, 14, 161.3
  evaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā //Kontext
RCūM, 14, 168.2
  chāgena kṛṣṇavarṇena mattena taruṇena ca //Kontext
RCūM, 3, 27.2
  kṛṣṇarekhākaro vaidyo dagdhahasto vivarjitaḥ //Kontext
RCūM, 3, 29.2
  baliṣṭhāḥ sattvavantaśca raktākṣāḥ kṛṣṇavigrahāḥ //Kontext
RCūM, 4, 53.1
  mṛdu kṛṣṇaṃ drutadrāvi varanāgaṃ taducyate /Kontext
RCūM, 4, 72.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Kontext
RCūM, 5, 82.2
  tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ //Kontext
RHT, 15, 12.1
  kṛṣṇāgarunābhisitai rasonasitarāmaṭhairimā drutayaḥ /Kontext
RHT, 18, 66.1
  etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena /Kontext
RHT, 3, 18.2
  prakṣipya lohapātre svedāntaścarati kṛṣṇābhram //Kontext
RHT, 4, 1.1
  kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ /Kontext
RHT, 5, 11.2
  dhūmopalepamātrādbhavanti kṛṣṇāni hemapatrāṇi //Kontext
RHT, 5, 13.2
  jāyeta kṛṣṇavarṇaṃ tattāraṃ dravati garbhe ca //Kontext
RHT, 8, 1.2
  kṛṣṇāṃ raktāṃ pītāṃ sitāṃ tathā saṃkarairmiśrām //Kontext
RHT, 8, 2.1
  kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu /Kontext
RHT, 8, 16.1
  atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam /Kontext
RKDh, 1, 1, 103.1
  tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe /Kontext
RKDh, 1, 1, 182.1
  pāṣāṇabhedapatrāṇi kṛṣṇā mṛtsnā samā bhavet /Kontext
RKDh, 1, 1, 199.1
  kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā /Kontext
RKDh, 1, 1, 201.2
  ajāśvānāṃ malaṃ dagdhaṃ dagdhā mṛtkṛṣṇatāṃ gatā //Kontext
RKDh, 1, 1, 204.1
  cikkaṇā picchilā gurvī kṛṣṇā pītā vā tadguṇair yuktā sikatādivivarjitā /Kontext
RKDh, 1, 1, 211.1
  kulālakaramṛtkṛṣṇā pītamṛcca karambhakam /Kontext
RKDh, 1, 2, 14.2
  śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari //Kontext
RKDh, 1, 2, 54.3
  sitakṛṣṇajīrayor api cūrṇānyayasā samāni syuḥ //Kontext
RMañj, 3, 6.2
  vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ //Kontext
RMañj, 3, 16.1
  śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ /Kontext
RMañj, 3, 32.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Kontext
RMañj, 4, 10.1
  vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ /Kontext
RMañj, 5, 65.1
  kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut /Kontext
RPSudh, 1, 19.1
  śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ /Kontext
RPSudh, 1, 20.1
  śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā /Kontext
RPSudh, 2, 51.1
  kastūrīdhanasārābhyāṃ kṛṣṇāgarusamanvitam /Kontext
RPSudh, 3, 1.2
  sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam //Kontext
RPSudh, 4, 95.1
  chede kṛṣṇaṃ guru snigdhaṃ drutadrāvam athojjvalam /Kontext
RPSudh, 4, 95.2
  kṛṣṇavarṇaṃ bahiḥ śuddhaṃ nāgaṃ hitamato'nyathā //Kontext
RPSudh, 4, 105.0
  nikṣiptā kāṃjike kṛṣṇā sā smṛtā kākatuṇḍikā //Kontext
RPSudh, 5, 3.2
  śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ paramasuṃdaram //Kontext
RPSudh, 5, 4.2
  kṛṣṇābhraṃ sarvarogāṇāṃ nāśanaṃ paramaṃ sadā //Kontext
RPSudh, 5, 61.1
  śvetaḥ pītastathā kṛṣṇo nīlaḥ pārāvacchaviḥ /Kontext
RPSudh, 5, 108.1
  śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru /Kontext
RPSudh, 6, 30.2
  śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ //Kontext
RPSudh, 6, 34.1
  yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ /Kontext
RPSudh, 6, 56.2
  tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ //Kontext
RPSudh, 7, 15.1
  nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam /Kontext
RRÅ, R.kh., 2, 40.1
  kṛṣṇabhasma bhavettacca punarmardyaṃ triyāmakaiḥ /Kontext
RRÅ, R.kh., 2, 46.1
  śvetaṃ pītaṃ tathā raktaṃ kṛṣṇaṃ ceti caturvidham /Kontext
RRÅ, R.kh., 5, 16.1
  śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ /Kontext
RRÅ, R.kh., 5, 18.1
  kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca /Kontext
RRÅ, R.kh., 5, 44.1
  kṛṣṇakarkaṭamāṃsena veṣṭayed bahiḥ /Kontext
RRÅ, R.kh., 6, 2.1
  kṛṣṇaṃ pītaṃ sitaṃ raktaṃ yojyaṃ yoge rasāyane /Kontext
RRÅ, R.kh., 7, 28.1
  bhaṅge suvarṇasaṃkāśo 'ntaḥ kṛṣṇo bahiśchaviḥ /Kontext
RRÅ, V.kh., 11, 14.0
  meṣaśṛṅgī kṛṣṇadhūrto balā śvetāparājitā //Kontext
RRÅ, V.kh., 12, 62.1
  kṛṣṇābhraṃ vā suvarṇaṃ vā yathāśaktyā tu jārayet /Kontext
RRÅ, V.kh., 12, 82.2
  kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi //Kontext
RRÅ, V.kh., 12, 85.1
  proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca /Kontext
RRÅ, V.kh., 14, 44.1
  yāvad aṣṭaguṇaṃ paścāt samaṃ kṛṣṇābhrasattvakam /Kontext
RRÅ, V.kh., 15, 44.2
  cūrṇaṃ yāvad bhavetkṛṣṇaṃ kṣālayeduṣṇakāṃjikaiḥ //Kontext
RRÅ, V.kh., 16, 64.1
  kṛṣṇavarṇaṃ tu vaikrāṃtaṃ vyāghrīkaṃdodare kṣipet /Kontext
RRÅ, V.kh., 16, 90.1
  raktā pītā sitā kṛṣṇā capalā tu caturvidhā /Kontext
RRÅ, V.kh., 17, 2.1
  śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet /Kontext
RRÅ, V.kh., 18, 7.1
  kṛṣṇāguru sitā hiṅgu kastūrībrahmabījakam /Kontext
RRÅ, V.kh., 18, 9.1
  kṛṣṇāguru śvetahiṃgu sitā laśunanābhayaḥ /Kontext
RRÅ, V.kh., 19, 26.1
  sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt /Kontext
RRÅ, V.kh., 19, 120.2
  nakhamāṃsī sarjarasamustā kṛṣṇāguruḥ sitā //Kontext
RRÅ, V.kh., 19, 136.1
  kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni /Kontext
RRÅ, V.kh., 2, 18.1
  kukkuṭī kṛṣṇatulasī puṅkhā śvetāparājitā /Kontext
RRÅ, V.kh., 20, 34.1
  kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam /Kontext
RRÅ, V.kh., 20, 89.1
  kṛṣṇāyā vātha pītāyā devadālyā phaladravam /Kontext
RRÅ, V.kh., 20, 134.1
  pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi /Kontext
RRÅ, V.kh., 3, 2.1
  śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ /Kontext
RRÅ, V.kh., 3, 7.1
  mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā /Kontext
RRÅ, V.kh., 3, 22.2
  gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //Kontext
RRÅ, V.kh., 3, 23.1
  pāṣāṇabhedīpatrāṇi kṛṣṇā mṛc ca samaṃ samam /Kontext
RRÅ, V.kh., 3, 79.2
  kṛṣṇāguru ca kastūrī vandhyākarkoṭakī samam //Kontext
RRÅ, V.kh., 6, 6.2
  raktapāradabhāgaikaṃ dvayaṃ kṛṣṇābhrasattvakam //Kontext
RRÅ, V.kh., 6, 72.2
  palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham //Kontext
RRÅ, V.kh., 6, 90.2
  kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt //Kontext
RRÅ, V.kh., 6, 91.2
  dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam //Kontext
RRÅ, V.kh., 7, 43.1
  drutasūtasya bhāgau dvāvekaṃ kṛṣṇābhrasattvakam /Kontext
RRÅ, V.kh., 7, 43.2
  bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam //Kontext
RRÅ, V.kh., 7, 54.2
  sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam //Kontext
RRÅ, V.kh., 7, 85.2
  kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet //Kontext
RRÅ, V.kh., 7, 91.3
  kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham //Kontext
RRÅ, V.kh., 7, 97.1
  kṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam /Kontext
RRÅ, V.kh., 8, 83.2
  kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet //Kontext
RRÅ, V.kh., 8, 119.1
  cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat /Kontext
RRS, 11, 130.2
  kaṇṭārī kaṭutailakṛṣṇagalakaḥ kūrmaḥ kalāyaḥ kaṇā /Kontext
RRS, 11, 132.1
  udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam /Kontext
RRS, 2, 9.1
  śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /Kontext
RRS, 2, 10.2
  tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam //Kontext
RRS, 2, 53.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Kontext
RRS, 2, 60.1
  dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam /Kontext
RRS, 2, 135.1
  gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ /Kontext
RRS, 3, 16.2
  durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ //Kontext
RRS, 4, 22.1
  kapilaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ ca lāghavam /Kontext
RRS, 4, 22.2
  cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate //Kontext
RRS, 5, 26.1
  dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /Kontext
RRS, 5, 43.1
  sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam /Kontext
RRS, 5, 43.2
  kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam //Kontext
RRS, 5, 45.1
  pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /Kontext
RRS, 5, 71.0
  yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam //Kontext
RRS, 5, 77.1
  kṛṣṇapāṇḍuvapuścañcubījatulyorupogaram /Kontext
RRS, 5, 80.1
  nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /Kontext
RRS, 5, 84.2
  pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak /Kontext
RRS, 5, 85.1
  sparśavedhi bhavetpītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane /Kontext
RRS, 5, 170.1
  drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /Kontext
RRS, 5, 170.2
  pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //Kontext
RRS, 5, 192.0
  evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā //Kontext
RRS, 5, 202.2
  chāgena kṛṣṇavarṇena mattena taruṇena ca //Kontext
RRS, 7, 29.2
  kṛṣṇarekhākaro vaidyo dagdhahastaḥ sa ucyate //Kontext
RRS, 7, 31.1
  baliṣṭhāḥ satyavantaśca raktākṣāḥ kṛṣṇavigrahāḥ /Kontext
RRS, 8, 41.2
  kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate //Kontext
RRS, 8, 49.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Kontext
RSK, 1, 4.2
  śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ //Kontext
RSK, 1, 30.1
  raktaṃ pītaṃ tathā kṛṣṇaṃ nīlaṃ ca pāṇḍurāruṇam /Kontext
RSK, 1, 33.1
  kṛṣṇavarṇaṃ bhavedbhasma devānāmapi durlabham /Kontext
RSK, 2, 15.1
  mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ /Kontext
RSK, 3, 15.2
  sā caturdhā sitā raktā pītā kṛṣṇā prasūnakaiḥ //Kontext
ŚdhSaṃh, 2, 11, 60.1
  kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /Kontext