Fundstellen

RPSudh, 1, 6.1
  caturdhā baṃdhavijñānaṃ bhasmatvaṃ sūtakasya ca /Kontext
RPSudh, 1, 38.2
  vistareṇa tathā kuryānnimnatvena ṣaḍaṅgulam //Kontext
RPSudh, 1, 44.3
  nirmalatvam avāpnoti granthibhedaśca jāyate //Kontext
RPSudh, 1, 66.2
  bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate //Kontext
RPSudh, 1, 69.1
  tīvratvaṃ vegakāritvaṃ vyāpakatvaṃ bubhukṣutā /Kontext
RPSudh, 1, 69.1
  tīvratvaṃ vegakāritvaṃ vyāpakatvaṃ bubhukṣutā /Kontext
RPSudh, 1, 69.1
  tīvratvaṃ vegakāritvaṃ vyāpakatvaṃ bubhukṣutā /Kontext
RPSudh, 1, 69.2
  balavattvaṃ viśeṣeṇa kṛte samyak prajāyate //Kontext
RPSudh, 1, 99.1
  tena bandhatvamāyāti bāhyā sā kathyate drutiḥ /Kontext
RPSudh, 2, 11.1
  baddhastu tena vidhinā kaṭhinatvaṃ prajāyate /Kontext
RPSudh, 2, 90.2
  kaṭhinatvaṃ prayātyeva satyaṃ guruvaco yathā //Kontext
RPSudh, 2, 106.1
  yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam /Kontext
RPSudh, 3, 54.2
  krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena //Kontext
RPSudh, 4, 32.3
  raṃjanaṃ kurute'tyarthaṃ raktaṃ śvetatvamādiśet //Kontext
RPSudh, 4, 109.3
  sadyo bhasmatvamāyānti tato yojyā rasāyane //Kontext
RPSudh, 5, 122.2
  nirmalatvamavāpnoti saptavāraṃ nimajjitaḥ //Kontext
RPSudh, 6, 53.1
  āmājīrṇaṃ praśamayellaghutvaṃ ca prajāyate /Kontext