Fundstellen

RRS, 10, 49.1
  puṭād laghutvaṃ ca śīghravyāptiśca dīpanam /Kontext
RRS, 10, 50.2
  cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam //Kontext
RRS, 11, 60.2
  yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati /Kontext
RRS, 11, 73.1
  svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ /Kontext
RRS, 11, 88.2
  akṣīṇaścāgnibaddho'sau khecaratvādikṛt sa hi //Kontext
RRS, 11, 92.2
  cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //Kontext
RRS, 2, 70.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /Kontext
RRS, 2, 147.2
  bījapūrarasasyāntarnirmalatvaṃ samaśnute //Kontext
RRS, 3, 20.1
  gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ /Kontext
RRS, 3, 22.2
  ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca //Kontext
RRS, 3, 33.2
  āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca //Kontext
RRS, 3, 51.2
  upatiṣṭhati sūtendramekatvaṃ guṇavattaram //Kontext
RRS, 3, 159.3
  gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //Kontext
RRS, 4, 43.2
  vajraṃ bhasmatvamāyāti karmavajjñānavahninā //Kontext
RRS, 4, 53.0
  gomedaḥsamarāgatvādgomedaṃ ratnamucyate //Kontext
RRS, 5, 139.1
  lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut /Kontext
RRS, 5, 198.2
  rītirāyāti bhasmatvaṃ tato yojyā yathāyatham //Kontext
RRS, 5, 211.3
  ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt //Kontext
RRS, 8, 17.2
  sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Kontext
RRS, 8, 64.1
  mardanādiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam /Kontext
RRS, 8, 66.1
  svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat /Kontext
RRS, 8, 83.1
  nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā /Kontext
RRS, 8, 83.1
  nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā /Kontext
RRS, 8, 83.1
  nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā /Kontext
RRS, 8, 93.2
  suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate //Kontext
RRS, 8, 95.2
  svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ //Kontext