References

RCūM, 10, 67.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /Context
RCūM, 10, 115.2
  bījapūrarasasyāntarnirmalatvaṃ samaśnute //Context
RCūM, 11, 7.2
  gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ //Context
RCūM, 11, 10.1
  ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca /Context
RCūM, 11, 21.1
  āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca /Context
RCūM, 11, 89.2
  upatiṣṭhati sūtendram ekatvaṃ guṇavattaram //Context
RCūM, 12, 38.2
  vajraṃ bhasmatvamāyāti karmavajjñānavahninā //Context
RCūM, 12, 48.1
  gomedaḥsamarāgatvād gomedaṃ ratnamucyate /Context
RCūM, 13, 2.1
  triguṇatvena saṃvṛddhaṃ mardayet samagandhakaiḥ /Context
RCūM, 14, 167.2
  rītirāyāti bhasmatvaṃ tato yojyā yathāyatham //Context
RCūM, 15, 56.2
  vegena phaladāyitvaṃ jāyate nātra saṃśayaḥ //Context
RCūM, 15, 58.1
  bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā /Context
RCūM, 15, 58.2
  sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca //Context
RCūM, 15, 58.2
  sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca //Context
RCūM, 15, 72.1
  mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /Context
RCūM, 15, 72.1
  mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /Context
RCūM, 15, 72.2
  rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ //Context
RCūM, 16, 11.0
  abhreṇaikatvakaraṇaṃ lohānāṃ parikathyate //Context
RCūM, 16, 28.2
  nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ //Context
RCūM, 16, 79.1
  dehalohakaro vṛddho bhavedbhasmatvamāgataḥ /Context
RCūM, 16, 82.1
  dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati /Context
RCūM, 16, 98.1
  vandhyarogam asādhyatvaṃ puruṣasya samantataḥ /Context
RCūM, 4, 16.2
  sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Context
RCūM, 4, 16.2
  sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Context
RCūM, 4, 74.2
  pataṃgikalkato jātā lohe tāratvahematā //Context
RCūM, 4, 84.1
  mardanoddiṣṭabhaiṣajyairnaṣṭapiṣṭatvakārakam /Context
RCūM, 4, 100.1
  nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā /Context
RCūM, 4, 100.1
  nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā /Context
RCūM, 4, 100.1
  nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā /Context
RCūM, 4, 109.2
  suvarṇatvādikaraṇī kuntavedhaḥ sa kathyate //Context
RCūM, 4, 111.2
  svarṇarūpyatvajananaṃ śabdavedhaḥ prakīrtitaḥ //Context
RCūM, 5, 10.2
  lauho navāṅgulaḥ khalvo nimnatvena ṣaḍaṅgulaḥ //Context
RCūM, 5, 146.1
  puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam /Context
RCūM, 5, 147.2
  cūrṇatvādiguṇāvāptistathā loheṣu niścitam //Context