Fundstellen

ÅK, 1, 25, 1.1
  paribhāṣāṃ pravakṣyāmi śṛṇu tvaṃ sāvadhānataḥ /Kontext
ÅK, 1, 25, 5.1
  sadrave marditaḥ so'pi iti pākarasaḥ smṛtaḥ /Kontext
ÅK, 1, 25, 11.1
  sagandhe likucadrāve nirgataṃ varalohakam /Kontext
ÅK, 1, 25, 31.2
  evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi //Kontext
ÅK, 1, 25, 61.1
  atha prakṣālya soṣṇena kāñjikena praśoṣayet /Kontext
ÅK, 1, 25, 65.1
  sakāñjikena saṃpeṣya puṭayogena śodhayet /Kontext
ÅK, 1, 25, 71.2
  bhāgādrūpyādhike kṣepamanuvarṇasavarṇakam //Kontext
ÅK, 1, 25, 102.2
  kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā //Kontext
ÅK, 1, 25, 104.2
  sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat //Kontext
ÅK, 1, 26, 20.2
  sordhvaṃ nimnā ca parito dṛḍhapālikayānvitā //Kontext
ÅK, 1, 26, 36.1
  pidhānamantarāviṣṭaṃ saśikhaṃ śliṣṭasandhikam /Kontext
ÅK, 1, 26, 54.1
  mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /Kontext
ÅK, 1, 26, 62.2
  prādeśamātrāṃ nalikāmṛjvīṃ lagnāṃ sagandhakām //Kontext
ÅK, 1, 26, 120.2
  susthālyāṃ kadalīpuṣpanibhāṃ sacchidramūṣikām //Kontext
ÅK, 1, 26, 125.2
  sarasāṃ gūḍhavaktrāṃ ca mṛdvastrāṅgulasaṃyutām //Kontext
ÅK, 1, 26, 135.2
  viśālavadanāṃ sthālīṃ garte sajalagomaye //Kontext
ÅK, 1, 26, 136.2
  pañcasacchidrasahitāṃ sthālīṃ vaktre niveśayet //Kontext
ÅK, 1, 26, 140.1
  sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ /Kontext
ÅK, 1, 26, 141.2
  vṛttālābusamasthūlaṃ dīrghanālaṃ sarandhrakam //Kontext
ÅK, 1, 26, 143.1
  sacchidre ca ghaṭe nālaṃ bhāṇḍacchidre niveśayet /Kontext
ÅK, 1, 26, 170.1
  aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /Kontext
ÅK, 2, 1, 14.1
  sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /Kontext
ÅK, 2, 1, 18.2
  sāgnim utpalakaiḥ pūrṇameva drāvya samuddharet //Kontext
ÅK, 2, 1, 54.1
  sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ /Kontext
ÅK, 2, 1, 57.1
  tālakaṃ poṭṭalaṃ baddhvā sacūrṇe kāñjike pacet /Kontext
ÅK, 2, 1, 76.2
  cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā //Kontext
ÅK, 2, 1, 88.1
  manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit /Kontext
ÅK, 2, 1, 112.2
  dolāyantre sāranāle mākṣikaṃ svedayeddinam //Kontext
ÅK, 2, 1, 115.2
  bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ //Kontext
ÅK, 2, 1, 136.1
  ghṛtena madhunā yuktaṃ saguḍaṃ guñjayā samam /Kontext
ÅK, 2, 1, 174.1
  piṣṭvā sāmlāranālena taddravairmardayedabhraṃ dinaṃ gajapuṭe pacet /Kontext
ÅK, 2, 1, 199.2
  puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet //Kontext
ÅK, 2, 1, 208.1
  sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /Kontext
ÅK, 2, 1, 210.1
  sasattvaṃ svādu paramaṃ paramaṃ tadrasāyanam /Kontext
ÅK, 2, 1, 213.2
  gomūtragandhi kṛṣṇaṃ guggulukābhaṃ saśarkaraṃ mṛtsnam /Kontext
ÅK, 2, 1, 216.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam /Kontext
ÅK, 2, 1, 234.2
  jarāyustaccaturvarṇaṃ śreṣṭhaṃ teṣu salohitam //Kontext
ÅK, 2, 1, 238.1
  sadaṃśo darduraḥ prokto nirdaṃśaḥ kāravellakaḥ /Kontext
ÅK, 2, 1, 266.2
  kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam //Kontext
ÅK, 2, 1, 266.2
  kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam //Kontext
ÅK, 2, 1, 271.1
  sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /Kontext
ÅK, 2, 1, 289.2
  dvīpāntare patanti sma saviṣāḥ svedabindavaḥ //Kontext
ÅK, 2, 1, 341.1
  kācākhyaṃ lavaṇaṃ rucyamīṣatkṣāraṃ sapittalam /Kontext
ÅK, 2, 1, 343.1
  biḍam uṣṇaṃ salavaṇaṃ dīpanaṃ vātanāśanam /Kontext
ÅK, 2, 1, 364.2
  tailamatsyavasāvyoṣadravair etaiḥ sakāñjikaiḥ //Kontext