References

ÅK, 1, 26, 64.2
  śilātālakagandhāśmajāraṇāya prakīrtitam //Context
ÅK, 2, 1, 48.1
  haritālaṃ ca godantī tālakaṃ naṭamaṇḍanam /Context
ÅK, 2, 1, 52.2
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena tu ṭaṅkaṇam //Context
ÅK, 2, 1, 54.2
  svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //Context
ÅK, 2, 1, 55.2
  trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre'tha māhiṣe //Context
ÅK, 2, 1, 57.1
  tālakaṃ poṭṭalaṃ baddhvā sacūrṇe kāñjike pacet /Context
ÅK, 2, 1, 58.2
  evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam //Context
ÅK, 2, 1, 59.2
  tālakārghyeṇa saṃmardya chidramūṣāṃ nirodhayet //Context
ÅK, 2, 1, 60.2
  tālakaṃ mardayeddugdhaiḥ sarpākṣyā vā kaṣāyakaiḥ //Context
ÅK, 2, 1, 64.1
  tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṅkaṇam /Context
ÅK, 2, 1, 72.2
  tālakaṃ śodhitaṃ śreṣṭhaṃ kuṣṭhamṛtyujarāpaham //Context
ÅK, 2, 1, 87.2
  tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet //Context