References

RRÅ, R.kh., 2, 38.2
  dinaikaṃ tena kalkena vastre liptvā ca vartikām //Context
RRÅ, R.kh., 2, 45.1
  śoṣayitvātha saṃlipya tatkalkaiḥ saṃnirudhya ca /Context
RRÅ, R.kh., 8, 13.2
  nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa tenālipya suvarṇasya kalkaśca mriyate puṭāt //Context
RRÅ, R.kh., 8, 92.2
  kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet //Context
RRÅ, R.kh., 9, 3.2
  svāduryato bhavennimbakalko rātriniveśitaḥ //Context
RRÅ, R.kh., 9, 61.2
  kāṃsyāraghoṣapatrāṇi tilakalkena lepayet //Context
RRÅ, V.kh., 10, 2.2
  sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam //Context
RRÅ, V.kh., 10, 73.1
  etatkṣāraiḥ pūrvakalkaṃ mūtravargeṇa bhāvayet /Context
RRÅ, V.kh., 11, 10.1
  tatkalkena limped vastre yāvad aṅgulamātrakam /Context
RRÅ, V.kh., 13, 48.2
  tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet //Context
RRÅ, V.kh., 13, 59.2
  yāmametena kalkena lepyā vārtākamūṣikā //Context
RRÅ, V.kh., 15, 26.2
  viṃśavāraṃ prayatnena tena kalkena lepayet //Context
RRÅ, V.kh., 15, 28.2
  peṣayenmātuluṃgāmlaistena kalkena lepayet //Context
RRÅ, V.kh., 17, 5.2
  anena kṣārakalkena pūrvapatrāṇi lepayet //Context
RRÅ, V.kh., 17, 8.1
  kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam /Context
RRÅ, V.kh., 17, 8.1
  kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam /Context
RRÅ, V.kh., 18, 163.1
  athavā vajrabījaṃ ca pūrvakalkena lepitam /Context
RRÅ, V.kh., 18, 164.1
  talliptaṃ pūrvakalkena pādāṃśaṃ tatra nikṣipet /Context
RRÅ, V.kh., 20, 15.2
  ekavīrākandakalkairvajramūṣāṃ pralepayet /Context
RRÅ, V.kh., 20, 17.1
  kṣīrakaṃdasya kalkena vajramūṣāṃ pralepayet /Context
RRÅ, V.kh., 20, 28.2
  vajramūṣodare cātha tena kalkena lepya vai //Context
RRÅ, V.kh., 20, 64.1
  śuddhāni tāmrapatrāṇi tena kalkena lepayet /Context
RRÅ, V.kh., 20, 78.2
  kaṅguṇītailasaṃyuktaṃ sarvaṃ kalkaṃ pralepayet //Context
RRÅ, V.kh., 20, 93.2
  piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet //Context
RRÅ, V.kh., 20, 128.1
  tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave /Context
RRÅ, V.kh., 3, 86.2
  punarnavāyāḥ kalkasthaṃ kaulatthe svedayejjale //Context
RRÅ, V.kh., 3, 95.1
  etatkalkena saṃlepyamabhrakaṃ vajramākṣikam /Context
RRÅ, V.kh., 3, 96.2
  dolāyantre sāranāle pūrvakalkayute pacet /Context
RRÅ, V.kh., 3, 107.1
  bhāvayedātape tīvre tatkalkena vilepya ca /Context
RRÅ, V.kh., 4, 27.1
  ācchādya tena kalkena śarāveṇa nirudhya ca /Context
RRÅ, V.kh., 4, 42.1
  tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam /Context
RRÅ, V.kh., 4, 83.2
  prathamaṃ samakalkena ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 4, 84.1
  ardhakalkena lepyātha pādakalkena vā punaḥ /Context
RRÅ, V.kh., 4, 84.1
  ardhakalkena lepyātha pādakalkena vā punaḥ /Context
RRÅ, V.kh., 4, 94.2
  mardayettulyatulyāṃśaṃ tena kalkena sādhayet //Context
RRÅ, V.kh., 4, 96.2
  tatastasyaiva patrāṇi tena kalkena lepayet //Context
RRÅ, V.kh., 4, 99.2
  āvartya ḍhālayettasmiṃstena kalkena bhāvitam //Context
RRÅ, V.kh., 4, 125.2
  pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet //Context
RRÅ, V.kh., 4, 148.2
  prathamaṃ samakalkena ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 4, 149.1
  ardhakalkena lepyo'tha pādakalkena vai punaḥ /Context
RRÅ, V.kh., 4, 149.1
  ardhakalkena lepyo'tha pādakalkena vai punaḥ /Context
RRÅ, V.kh., 5, 5.1
  sitasvarṇamidaṃ khyātaṃ pūrvakalkena lepayet /Context
RRÅ, V.kh., 5, 25.2
  asya kalkasya bhāgaikaṃ bhāgāścatvāri hāṭakam //Context
RRÅ, V.kh., 5, 26.2
  pūrvavat pūrvakalkena ruddhvā deyaṃ puṭaṃ punaḥ //Context
RRÅ, V.kh., 6, 19.1
  peṣayettena kalkena nāgacūrṇaṃ vimardayet /Context
RRÅ, V.kh., 6, 34.1
  vidhāya lepakalkena tato mūṣāṃ nirudhya ca /Context
RRÅ, V.kh., 6, 51.1
  pūrvatāmrasya patrāṇi kalkenānena lepayet /Context
RRÅ, V.kh., 6, 77.2
  sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam //Context
RRÅ, V.kh., 6, 119.2
  piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet //Context
RRÅ, V.kh., 6, 121.1
  kārpāsapatrakalkena liptvā ruddhvā puṭe pacet /Context
RRÅ, V.kh., 6, 122.1
  aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet /Context
RRÅ, V.kh., 6, 123.1
  kārpāsapatrakalkena ruddhvā gajapuṭe pacet /Context
RRÅ, V.kh., 7, 20.2
  samyaṅnigaḍakalkena pūrvamūṣāṃ nirodhayet //Context
RRÅ, V.kh., 7, 30.1
  jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam /Context
RRÅ, V.kh., 7, 31.1
  tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 7, 36.1
  mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet /Context
RRÅ, V.kh., 7, 67.2
  samena pūrvakalkena ruddhvā tadvatpuṭe pacet //Context
RRÅ, V.kh., 7, 75.1
  tridinaṃ mātuluṅgāmlair etatkalkena lepayet /Context
RRÅ, V.kh., 8, 10.1
  lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet /Context
RRÅ, V.kh., 8, 13.2
  pūrvakalkena saṃtulyaṃ samāloḍyāndhitaṃ puṭet //Context
RRÅ, V.kh., 8, 14.1
  evaṃ punaḥ punaḥ pācyaṃ pūrvakalkena saṃyutam /Context
RRÅ, V.kh., 8, 28.1
  tena kalkena vaṅgasya patrāṇi parilepayet /Context
RRÅ, V.kh., 8, 90.2
  piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet //Context
RRÅ, V.kh., 9, 6.3
  tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam //Context
RRÅ, V.kh., 9, 10.2
  taptakhalve tu tatkalkaṃ samuddhṛtya nirodhayet //Context
RRÅ, V.kh., 9, 76.1
  pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat /Context
RRÅ, V.kh., 9, 77.1
  tatastenaiva kalkena liptvā ruddhvātha śoṣayet /Context