References

RHT, 12, 9.2
  svarasena kākamācyā rambhākandena mṛdnīyāt //Context
RHT, 14, 13.1
  baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā /Context
RHT, 15, 12.2
  soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ //Context
RHT, 18, 7.1
  tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena /Context
RHT, 18, 54.2
  tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat //Context
RHT, 18, 65.1
  madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā /Context
RHT, 2, 14.2
  khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti //Context
RHT, 3, 10.1
  ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati /Context
RHT, 3, 11.1
  truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi /Context
RHT, 3, 21.2
  tāvacca mardanīyaṃ yāvatsā piṣṭikā bhavati //Context
RHT, 4, 17.2
  abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati //Context
RHT, 4, 22.1
  iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam /Context
RHT, 5, 28.1
  kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva /Context
RHT, 5, 28.2
  tripuṭaistapte khalve mṛditā garbhe tathā dravati //Context
RHT, 5, 33.2
  svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale //Context
RHT, 5, 46.2
  mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca //Context
RHT, 5, 49.2
  garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā //Context