Fundstellen

ÅK, 1, 26, 9.1
  asminpañcapalaḥ sūto mardanīyo viśuddhaye //Kontext
ÅK, 2, 1, 20.1
  yāmaikaṃ gandhakaṃ mardyaṃ bṛhatyā cājagandhayā /Kontext
ÅK, 2, 1, 64.2
  kūśmāṇḍasya rasaiḥ snuhyāḥ kṣīrair mardyāddinatrayam //Kontext
ÅK, 2, 1, 126.1
  saṃcūrṇya mākṣikaṃ śuddhaṃ mardyamamlena kenacit /Kontext
ÅK, 2, 1, 144.1
  nyagrodhasya jaṭākvāthair mardyaṃ daśapuṭaṃ punaḥ /Kontext
ÅK, 2, 1, 176.1
  mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam /Kontext
ÅK, 2, 1, 176.1
  mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam /Kontext
ÅK, 2, 1, 177.1
  yāmaṃ mardyaṃ tu tadgolaṃ ruddhvā gajapuṭe pacet /Kontext
BhPr, 2, 3, 141.2
  uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat //Kontext
BhPr, 2, 3, 157.1
  iṣṭikācūrṇacūrṇābhyām ādau mardyo rasastataḥ /Kontext
BhPr, 2, 3, 212.2
  punar mardyaṃ punaḥ pācyaṃ saptavārānpunaḥ punaḥ //Kontext
RAdhy, 1, 57.2
  sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ //Kontext
RAdhy, 1, 183.2
  sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravair dṛḍham //Kontext
RAdhy, 1, 190.1
  etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /Kontext
RAdhy, 1, 296.2
  hastābhyāṃ mardanīyāste na syur nistejasaśca ye //Kontext
RArṇ, 11, 67.2
  ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ //Kontext
RArṇ, 12, 299.2
  māsamekaṃ tato mardyaṃ dehasiddhiṃ karoti ca //Kontext
RCint, 2, 24.2
  saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ //Kontext
RCint, 3, 64.1
  etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ /Kontext
RCint, 3, 96.1
  truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi /Kontext
RCint, 3, 142.1
  sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe /Kontext
RCint, 3, 173.1
  tadanu krāmaṇamṛditaḥ sikthakapariveṣṭito deyaḥ /Kontext
RCint, 4, 18.2
  arkakṣīraudanaṃ mardyamarkamūladraveṇa vā //Kontext
RCint, 4, 19.2
  punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ //Kontext
RCint, 4, 40.2
  soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ //Kontext
RCint, 5, 20.2
  viṣatailādinā mardyo gandhabandhaḥ prajāyate //Kontext
RCint, 8, 33.2
  vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve //Kontext
RCūM, 10, 43.2
  bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet //Kontext
RCūM, 15, 37.2
  mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye //Kontext
RCūM, 15, 38.1
  jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu /Kontext
RCūM, 16, 29.1
  tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe /Kontext
RCūM, 5, 8.1
  asminpañcapalaḥ sūto mardanīyo viśuddhaye /Kontext
RHT, 12, 9.2
  svarasena kākamācyā rambhākandena mṛdnīyāt //Kontext
RHT, 14, 13.1
  baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā /Kontext
RHT, 15, 12.2
  soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ //Kontext
RHT, 18, 7.1
  tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena /Kontext
RHT, 18, 54.2
  tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat //Kontext
RHT, 18, 65.1
  madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā /Kontext
RHT, 2, 14.2
  khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti //Kontext
RHT, 3, 10.1
  ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati /Kontext
RHT, 3, 11.1
  truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi /Kontext
RHT, 3, 21.2
  tāvacca mardanīyaṃ yāvatsā piṣṭikā bhavati //Kontext
RHT, 4, 17.2
  abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati //Kontext
RHT, 4, 22.1
  iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam /Kontext
RHT, 5, 28.1
  kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva /Kontext
RHT, 5, 28.2
  tripuṭaistapte khalve mṛditā garbhe tathā dravati //Kontext
RHT, 5, 33.2
  svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale //Kontext
RHT, 5, 46.2
  mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca //Kontext
RHT, 5, 49.2
  garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā //Kontext
RKDh, 1, 1, 10.1
  asmin pañcapalaḥ sūto mardanīyo viśuddhaye /Kontext
RKDh, 1, 1, 177.2
  yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣātha saṃpuṭam //Kontext
RKDh, 1, 1, 182.2
  vajravallīdravair mardyaṃ niśāṃ saṃśoṣya ca dṛḍham //Kontext
RMañj, 1, 29.1
  punar mardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /Kontext
RMañj, 2, 14.1
  śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam /Kontext
RMañj, 3, 46.1
  dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi /Kontext
RMañj, 5, 18.2
  mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet //Kontext
RMañj, 5, 46.1
  yāvadbhasmatvamāyāti tāvanmardyaṃ ca pūrvavat /Kontext
RMañj, 6, 236.1
  mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam /Kontext
RMañj, 6, 236.2
  evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //Kontext
RMañj, 6, 270.2
  tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet /Kontext
RMañj, 6, 274.2
  vandhyākarkoṭakīdrāvai raso mardyo dināvadhi //Kontext
RMañj, 6, 303.2
  yāmaṃ mardyaṃ punargandhaṃ pūrvād ardhaṃ viniṣkṣipet //Kontext
RMañj, 6, 308.1
  mṛtatāraṃ caturniṣkaṃ mardyaṃ pañcāmṛtairdinam /Kontext
RMañj, 6, 320.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam /Kontext
RMañj, 6, 321.1
  gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu /Kontext
RMañj, 6, 323.1
  dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam /Kontext
RMañj, 6, 333.2
  arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam //Kontext
RMañj, 6, 339.1
  snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam /Kontext
RPSudh, 2, 52.2
  tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam //Kontext
RPSudh, 3, 24.2
  sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam //Kontext
RPSudh, 5, 62.2
  gandhanimbūrasairmardyaḥ puṭito mriyate dhruvam //Kontext
RPSudh, 6, 15.2
  kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati /Kontext
RPSudh, 7, 59.2
  arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale //Kontext
RRÅ, R.kh., 2, 23.1
  evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ /Kontext
RRÅ, R.kh., 2, 23.2
  taduddhṛtya punarmardyaṃ vajramūṣāntare kṣipet //Kontext
RRÅ, R.kh., 2, 24.2
  dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ //Kontext
RRÅ, R.kh., 2, 28.1
  śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam /Kontext
RRÅ, R.kh., 2, 32.2
  dattvā tena punar mardyaṃ hiṃgu vaṅgaraseśvaram //Kontext
RRÅ, R.kh., 2, 40.1
  kṛṣṇabhasma bhavettacca punarmardyaṃ triyāmakaiḥ /Kontext
RRÅ, R.kh., 2, 44.2
  yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣāndhasaṃpuṭām //Kontext
RRÅ, R.kh., 3, 10.1
  mardyaṃ taṃ pūrvavat pacyānmūṣāyāṃ jambīradravaiḥ /Kontext
RRÅ, R.kh., 3, 11.1
  grāse grāse ca tanmardyaṃ jambīrāṇāṃ dravaiḥ dṛḍham /Kontext
RRÅ, R.kh., 3, 18.1
  etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /Kontext
RRÅ, R.kh., 3, 29.1
  rasairniyāmakair mardyo dṛḍhaṃ yāmacatuṣṭayam /Kontext
RRÅ, R.kh., 4, 10.2
  rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam //Kontext
RRÅ, R.kh., 4, 21.1
  dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam /Kontext
RRÅ, R.kh., 4, 30.1
  ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare /Kontext
RRÅ, R.kh., 6, 11.2
  mardyaṃ gajapuṭe pacyātpunaściñcātha sūraṇaiḥ //Kontext
RRÅ, R.kh., 6, 12.1
  dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam /Kontext
RRÅ, R.kh., 6, 29.2
  dhānyābhrakaṃ dravairmardyaṃ matsyākṣītulasīdravaiḥ //Kontext
RRÅ, R.kh., 6, 34.1
  jayantyāśca dravaiḥ paścānmardyaṃ mardya tridhā puṭet /Kontext
RRÅ, R.kh., 6, 35.2
  mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam //Kontext
RRÅ, R.kh., 6, 35.2
  mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam //Kontext
RRÅ, R.kh., 6, 36.2
  yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 7, 46.1
  dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet /Kontext
RRÅ, R.kh., 8, 38.1
  mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet /Kontext
RRÅ, R.kh., 9, 24.2
  dhātakyāśca tato mardyaṃ kramāddeyaṃ puṭaṃ puṭam //Kontext
RRÅ, R.kh., 9, 26.1
  dinaikamātape tīvre dravairmardyaṃ trikaṇṭakaiḥ /Kontext
RRÅ, R.kh., 9, 28.2
  divā mardyaṃ puṭaṃ rātrāvekaviṃśatidināni vai //Kontext
RRÅ, R.kh., 9, 30.1
  piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet /Kontext
RRÅ, V.kh., 10, 8.1
  samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet /Kontext
RRÅ, V.kh., 10, 11.1
  etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet /Kontext
RRÅ, V.kh., 10, 11.2
  punarmardyaṃ punaḥ pācyaṃ yāvadvārāṃścaturdaśa //Kontext
RRÅ, V.kh., 10, 88.2
  tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā //Kontext
RRÅ, V.kh., 10, 89.1
  evam aṣṭaguṇaṃ dattvā mardyaṃ pācyaṃ vicūrṇayet /Kontext
RRÅ, V.kh., 11, 13.2
  kvāthayedāranālena tena mardyaṃ tryahaṃ rasam /Kontext
RRÅ, V.kh., 12, 14.2
  sāritaṃ tatpunarmardyaṃ pūrvavad biḍasaṃyutam //Kontext
RRÅ, V.kh., 12, 17.2
  divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi //Kontext
RRÅ, V.kh., 12, 18.2
  punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi /Kontext
RRÅ, V.kh., 12, 19.2
  samāṃśaṃ devadālyutthadravairmardyaṃ dināvadhi //Kontext
RRÅ, V.kh., 12, 26.3
  taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet //Kontext
RRÅ, V.kh., 12, 28.1
  yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet /Kontext
RRÅ, V.kh., 12, 38.1
  arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca /Kontext
RRÅ, V.kh., 12, 44.1
  arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca /Kontext
RRÅ, V.kh., 12, 50.3
  mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet //Kontext
RRÅ, V.kh., 12, 50.3
  mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet //Kontext
RRÅ, V.kh., 12, 56.2
  dattvā mardyaṃ taptakhalve siddhamūlīdravairdinam //Kontext
RRÅ, V.kh., 12, 72.1
  kṣiptvā mardyaṃ taptakhalve siddhamūlīrasaistryaham /Kontext
RRÅ, V.kh., 12, 75.3
  snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 13, 20.2
  mardyaṃ mūtrāmlavargābhyāṃ yathāprāptaṃ dināvadhi //Kontext
RRÅ, V.kh., 13, 34.1
  suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit /Kontext
RRÅ, V.kh., 13, 50.2
  kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 13, 52.1
  sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 13, 62.1
  ajākṣīrairdinaṃ mardyam athavāmlena kenacit /Kontext
RRÅ, V.kh., 13, 65.2
  meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi //Kontext
RRÅ, V.kh., 13, 73.3
  mardyaṃ karaṃjatailena yāmaikaṃ golakaṃ ca tat //Kontext
RRÅ, V.kh., 14, 4.2
  dattvā mardyaṃ dinaikaṃ tu cāraṇāyaṃtrake kṣipet //Kontext
RRÅ, V.kh., 14, 10.1
  ajīrṇe ca punarmardyamamlaṃ dattvā dināvadhi /Kontext
RRÅ, V.kh., 14, 12.1
  dattvā tato'mlavargeṇa gharme mardyaṃ dināvadhi /Kontext
RRÅ, V.kh., 14, 39.2
  dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi //Kontext
RRÅ, V.kh., 14, 48.2
  sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham //Kontext
RRÅ, V.kh., 14, 49.2
  brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ //Kontext
RRÅ, V.kh., 14, 90.1
  amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /Kontext
RRÅ, V.kh., 15, 8.1
  saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet /Kontext
RRÅ, V.kh., 15, 8.2
  punarmardyaṃ punaḥ pācyaṃ yāvaddvādaśavārakam //Kontext
RRÅ, V.kh., 15, 44.1
  śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam /Kontext
RRÅ, V.kh., 16, 13.1
  dinaṃ bhūnāgasaṃtulyaṃ mardyaṃ sauvīramañjanam /Kontext
RRÅ, V.kh., 16, 21.2
  taptakhalve dinaṃ mardyaṃ tataḥ siddhaviḍānvitam //Kontext
RRÅ, V.kh., 16, 23.1
  dattvā mardyaṃ taptakhalve viḍaṃ deyaṃ daśāṃśataḥ /Kontext
RRÅ, V.kh., 16, 37.2
  divyauṣadhīdravairmardyaṃ taptakhalve dinatrayam //Kontext
RRÅ, V.kh., 16, 57.1
  vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi /Kontext
RRÅ, V.kh., 16, 59.1
  vyāghrīkaṃdāśvamūtrābhyāṃ mardyaṃ tadvatpuṭe pacet /Kontext
RRÅ, V.kh., 16, 76.2
  samuddhṛtya punarmardyamamlavargeṇa saṃyutam //Kontext
RRÅ, V.kh., 16, 85.2
  mardyaṃ divyauṣadhīdrāvaistaptakhalve dinatrayam //Kontext
RRÅ, V.kh., 16, 93.2
  divyauṣadhīdravairmardyaṃ sarvametaddinatrayam //Kontext
RRÅ, V.kh., 16, 113.2
  kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet //Kontext
RRÅ, V.kh., 16, 114.2
  dattvā mardyaṃ punastadvadyaṃtre pacyāt samuddharet //Kontext
RRÅ, V.kh., 17, 10.2
  etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi /Kontext
RRÅ, V.kh., 17, 13.1
  agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam /Kontext
RRÅ, V.kh., 17, 15.1
  dhānyābhrakaṃ dinaṃ mardyamajamāryā dravairdinam /Kontext
RRÅ, V.kh., 17, 20.1
  vajravallīdravairmardyaṃ dhānyābhraṃ sasuvarcalam /Kontext
RRÅ, V.kh., 17, 24.1
  kākoduṃbarijaiḥ kṣīrairmardyaṃ dhānyābhrakaṃ dinam /Kontext
RRÅ, V.kh., 17, 29.1
  raktotpalasya nīlotthadravairmardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 18, 6.1
  vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 18, 134.2
  kākinīrajasā mardyaṃ taptakhalve dināvadhi //Kontext
RRÅ, V.kh., 19, 34.1
  kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam /Kontext
RRÅ, V.kh., 19, 47.2
  caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam //Kontext
RRÅ, V.kh., 19, 80.1
  kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī /Kontext
RRÅ, V.kh., 2, 41.1
  punarmardyaṃ punaḥ pācyaṃ daśavāraṃ ca pūrvavat /Kontext
RRÅ, V.kh., 2, 43.1
  punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /Kontext
RRÅ, V.kh., 2, 43.2
  athavā pāradaṃ mardyaṃ taptakhalve dināvadhi /Kontext
RRÅ, V.kh., 2, 44.1
  kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet /Kontext
RRÅ, V.kh., 2, 44.2
  punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /Kontext
RRÅ, V.kh., 2, 52.1
  kanyābhistriphalābhiśca punarmardyaṃ ca pātayet /Kontext
RRÅ, V.kh., 2, 53.1
  dinaikaṃ hiṅgulaṃ khalve mardyamamlena kenacit /Kontext
RRÅ, V.kh., 20, 15.1
  ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam /Kontext
RRÅ, V.kh., 20, 16.2
  tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham //Kontext
RRÅ, V.kh., 20, 23.2
  mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam //Kontext
RRÅ, V.kh., 20, 25.1
  mardyam unmattakadrāvair dṛḍhaṃ yāmacatuṣṭayam /Kontext
RRÅ, V.kh., 20, 26.1
  punaḥ pācyaṃ punarmardyam ūrdhvādhaḥsthaṃ prayatnataḥ /Kontext
RRÅ, V.kh., 20, 27.1
  tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet /Kontext
RRÅ, V.kh., 20, 36.1
  haritālaṃ dvayostulyaṃ sūkṣmaṃ mardyaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 20, 37.1
  pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam /Kontext
RRÅ, V.kh., 20, 41.1
  candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam /Kontext
RRÅ, V.kh., 20, 50.1
  karkoṭī lāṅgalīkaṃdadravairmardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 20, 52.1
  samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham /Kontext
RRÅ, V.kh., 20, 53.1
  haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam /Kontext
RRÅ, V.kh., 20, 54.2
  kaṃde kṣiptvā pacettadvattato mardyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 20, 56.1
  haṃsapādīkṣīrakaṃdadravairmardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 20, 57.1
  karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham /Kontext
RRÅ, V.kh., 20, 57.2
  dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet /Kontext
RRÅ, V.kh., 20, 87.2
  mardyaṃ rudantikādrāvairavicchinnaṃ dinatrayam //Kontext
RRÅ, V.kh., 20, 99.1
  bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi /Kontext
RRÅ, V.kh., 20, 125.2
  niṣkamekaṃ bhavedyāvattāvanmardyaṃ kṣipan kṣipan //Kontext
RRÅ, V.kh., 20, 127.2
  catvāriṃśannāgabhāgā mardyaṃ jaṃbīrajadravaiḥ //Kontext
RRÅ, V.kh., 3, 23.2
  vajravallyā dravairmardyaṃ dinaṃ vā śoṣayed dṛḍham //Kontext
RRÅ, V.kh., 3, 67.1
  yāmaikaṃ gandhakaṃ mardyaṃ dravair nimbājagandhayoḥ /Kontext
RRÅ, V.kh., 3, 99.1
  etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi /Kontext
RRÅ, V.kh., 3, 100.2
  tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet //Kontext
RRÅ, V.kh., 3, 101.1
  saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam /Kontext
RRÅ, V.kh., 4, 40.1
  samuddhṛtya punarmardyaṃ pūrvadrāvaistu pūrvavat /Kontext
RRÅ, V.kh., 4, 44.1
  vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ /Kontext
RRÅ, V.kh., 4, 49.2
  gṛhakanyādravairmardyaṃ dinaikaṃ tena lepayet //Kontext
RRÅ, V.kh., 4, 58.2
  mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet //Kontext
RRÅ, V.kh., 4, 60.1
  rātrau pācyaṃ divā mardyaṃ yāvat ṣaṇmāsameva ca /Kontext
RRÅ, V.kh., 4, 65.2
  tatkhoṭaṃ siddhacūrṇaṃ ca mardyaṃ pācyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 4, 75.1
  anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet /Kontext
RRÅ, V.kh., 4, 75.1
  anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet /Kontext
RRÅ, V.kh., 4, 107.2
  śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi //Kontext
RRÅ, V.kh., 4, 133.2
  tat khoṭaṃ siddhacūrṇaṃ tu mardyaṃ pācyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 4, 157.1
  taddravaiḥ pārado mardyo yāvatsaptadināvadhi /Kontext
RRÅ, V.kh., 4, 160.1
  vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ /Kontext
RRÅ, V.kh., 4, 161.1
  tanmardyaṃ mātuluṅgāmlairdinamekaṃ tu tena vai /Kontext
RRÅ, V.kh., 5, 23.2
  yāmaṃ mardyaṃ tu tadruddhvā āraṇyotpalakaiḥ puṭet //Kontext
RRÅ, V.kh., 5, 32.1
  sarvametaddinaṃ mardyaṃ tridhārasnukpayo'nvitam /Kontext
RRÅ, V.kh., 5, 46.2
  mardyaṃ jambīrajairdrāvaiḥ karṣāṃśaṃ vaṭakīkṛtam //Kontext
RRÅ, V.kh., 6, 4.2
  evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ //Kontext
RRÅ, V.kh., 6, 5.2
  punarmardyaṃ punaḥ pācyaṃ yāvadūrdhvaṃ na gacchati //Kontext
RRÅ, V.kh., 6, 7.1
  ṭaṅkaṇasya ca bhāgaikaṃ sarvaṃ mardyaṃ dināvadhi /Kontext
RRÅ, V.kh., 6, 8.1
  punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa /Kontext
RRÅ, V.kh., 6, 50.2
  śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ //Kontext
RRÅ, V.kh., 6, 57.2
  jvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam //Kontext
RRÅ, V.kh., 6, 73.2
  dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet //Kontext
RRÅ, V.kh., 6, 76.3
  mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam //Kontext
RRÅ, V.kh., 6, 111.1
  kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet /Kontext
RRÅ, V.kh., 6, 117.1
  samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam /Kontext
RRÅ, V.kh., 7, 2.1
  divyauṣadhadravair mardyaṃ taptakhalve dinatrayam /Kontext
RRÅ, V.kh., 7, 8.2
  mardyaṃ yāmatrayaṃ khalve chāyāśuṣkaṃ tu golakam //Kontext
RRÅ, V.kh., 7, 11.1
  snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ /Kontext
RRÅ, V.kh., 7, 12.1
  unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ /Kontext
RRÅ, V.kh., 7, 16.1
  snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham /Kontext
RRÅ, V.kh., 7, 40.2
  amlavargeṇa saṃyuktaṃ mardyaṃ piṇḍaṃ tu kalpayet //Kontext
RRÅ, V.kh., 7, 51.1
  mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 7, 51.2
  tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ //Kontext
RRÅ, V.kh., 7, 52.2
  mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt //Kontext
RRÅ, V.kh., 7, 52.2
  mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt //Kontext
RRÅ, V.kh., 7, 66.1
  gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam /Kontext
RRÅ, V.kh., 7, 80.2
  samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet //Kontext
RRÅ, V.kh., 7, 81.1
  tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ /Kontext
RRÅ, V.kh., 7, 84.2
  amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam //Kontext
RRÅ, V.kh., 7, 99.1
  punarmardyaṃ punaḥ pācyam evaṃ vārāṃścaturdaśa /Kontext
RRÅ, V.kh., 7, 103.2
  punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa //Kontext
RRÅ, V.kh., 7, 106.2
  drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭe tataḥ //Kontext
RRÅ, V.kh., 7, 108.1
  punarmardyaṃ punaḥ pācyaṃ ṣaṣṭyādhikaśatatrayam /Kontext
RRÅ, V.kh., 7, 119.2
  dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā //Kontext
RRÅ, V.kh., 7, 125.2
  punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa //Kontext
RRÅ, V.kh., 8, 2.2
  samaṃ khalve dinaṃ mardyaṃ bhallātatailasaṃyutam //Kontext
RRÅ, V.kh., 8, 9.2
  snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam //Kontext
RRÅ, V.kh., 8, 30.1
  agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi /Kontext
RRÅ, V.kh., 8, 45.2
  ṭeṇṭūchallīdravair mardyaṃ yāvadbhavati golakam //Kontext
RRÅ, V.kh., 8, 46.2
  taptakhalve dinaṃ mardyaṃ ṭeṇṭūchallīrasair navaiḥ //Kontext
RRÅ, V.kh., 8, 47.2
  pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 8, 61.1
  punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa /Kontext
RRÅ, V.kh., 8, 80.2
  mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam //Kontext
RRÅ, V.kh., 8, 83.2
  kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet //Kontext
RRÅ, V.kh., 8, 84.2
  punarmardyaṃ punaḥ pācyamevaṃ saptavidhe kṛte //Kontext
RRÅ, V.kh., 8, 114.2
  sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet //Kontext
RRÅ, V.kh., 8, 125.2
  meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam //Kontext
RRÅ, V.kh., 8, 126.1
  dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet /Kontext
RRÅ, V.kh., 8, 130.2
  vajridugdhaiḥ samaṃ mardyaṃ khalve yāmacatuṣṭayam //Kontext
RRÅ, V.kh., 9, 10.1
  ekīkṛtya tu tanmardyaṃ dinamamlena kenacit /Kontext
RRÅ, V.kh., 9, 31.1
  pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet /Kontext
RRÅ, V.kh., 9, 49.2
  somavallīrasairyāmaṃ mardyaṃ dhānyābhrakaṃ tataḥ //Kontext
RRÅ, V.kh., 9, 71.2
  haṃsapādyā dravairmardyaṃ pūrvavad divasatrayam //Kontext
RRÅ, V.kh., 9, 73.2
  sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet //Kontext
RRÅ, V.kh., 9, 82.1
  tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 9, 88.1
  ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet /Kontext
RRÅ, V.kh., 9, 89.1
  amlavargeṇa tatsarvaṃ mardyaṃ yāmacatuṣṭayam /Kontext
RRÅ, V.kh., 9, 89.2
  ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet //Kontext
RRÅ, V.kh., 9, 95.2
  amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet //Kontext
RRÅ, V.kh., 9, 96.1
  punarmardyaṃ punaḥ pācyam ekaviṃśativārakam /Kontext
RRÅ, V.kh., 9, 101.2
  devadālīśaṅkhapuṣpīrasair mardyaṃ dinatrayam //Kontext
RRÅ, V.kh., 9, 102.2
  samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca //Kontext
RRÅ, V.kh., 9, 103.1
  dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet /Kontext
RRÅ, V.kh., 9, 109.2
  kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā //Kontext
RRÅ, V.kh., 9, 111.1
  mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa /Kontext
RRÅ, V.kh., 9, 111.2
  gopittena punarmardyaṃ deyaṃ puṭacaturdaśa //Kontext
RRS, 11, 45.1
  khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti /Kontext
RRS, 11, 93.2
  tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //Kontext
RRS, 2, 33.2
  bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet //Kontext
RRS, 5, 38.2
  mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet //Kontext
RRS, 5, 128.2
  divā mardyaṃ puṭedrātrāvekaviṃśaddināvadhi /Kontext
RRS, 9, 82.1
  asminpañcapalaḥ sūto mardanīyo viśuddhaye /Kontext
RSK, 2, 28.2
  brahmadrukvāthakalkābhyāṃ mardyaṃ gajapuṭe pacet //Kontext
RSK, 2, 31.2
  kṣiptvā tuṣodakairmardyaṃ dadyād gajapuṭaṃ tataḥ //Kontext
RSK, 2, 57.1
  sagandhaścotthito dhāturmardyaḥ kanyārase dinam /Kontext
ŚdhSaṃh, 2, 11, 21.1
  bhāgaikaṃ tālakaṃ mardyaṃ jambenāmlena kenacit /Kontext
ŚdhSaṃh, 2, 11, 63.1
  punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ /Kontext
ŚdhSaṃh, 2, 12, 7.1
  triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ /Kontext
ŚdhSaṃh, 2, 12, 9.2
  etai rasasamais tadvatsūto mardyastuṣāmbunā //Kontext
ŚdhSaṃh, 2, 12, 24.1
  athavā bindulīkīṭai raso mardyastrivāsaram /Kontext
ŚdhSaṃh, 2, 12, 164.2
  sūtārdho gandhako mardyo yāmaikaṃ kanyakādravaiḥ //Kontext
ŚdhSaṃh, 2, 12, 173.1
  nirguṇḍīsvarasairmardyaṃ tadgolaṃ saṃdhayeddinam /Kontext
ŚdhSaṃh, 2, 12, 176.2
  mardyaṃ ṣaḍbhiḥ puṭaiḥ pācyaṃ bhūdhare saṃpuṭodare //Kontext
ŚdhSaṃh, 2, 12, 177.1
  puṭe puṭe dravairmardyaṃ sarvametattu ṣaṭpalam /Kontext
ŚdhSaṃh, 2, 12, 178.1
  jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu /Kontext
ŚdhSaṃh, 2, 12, 184.1
  śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam /Kontext
ŚdhSaṃh, 2, 12, 197.1
  mardyaṃ hayārijair drāvaiḥ pratyekena dinaṃdinam /Kontext
ŚdhSaṃh, 2, 12, 197.2
  evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //Kontext
ŚdhSaṃh, 2, 12, 216.1
  dinaikamārdrakadrāvair mardyaṃ ruddhvā puṭe pacet /Kontext