Fundstellen

RPSudh, 1, 39.2
  ardhacandrākṛtiścāpi mardako 'tra daśāṃgulaḥ //Kontext
RPSudh, 1, 62.1
  sindhūdbhavaṃ daśapalaṃ jalaprasthatrayaṃ tathā /Kontext
RPSudh, 1, 77.0
  tathā ca daśa karmāṇi dehalohakarāṇi hi //Kontext
RPSudh, 1, 158.1
  atha sevanakaṃ karma pāradasya daśāṣṭamam /Kontext
RPSudh, 10, 21.1
  vṛntākākāramūṣāyāṃ nālaṃ kṛtvā daśāṃgulam /Kontext
RPSudh, 3, 8.1
  ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā /Kontext
RPSudh, 3, 16.2
  dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt //Kontext
RPSudh, 3, 23.2
  rasavaraṃ daśaśāṇamitaṃ hi tatsaśukapicchavareṇa nidhāpayet //Kontext
RPSudh, 3, 30.2
  dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī /Kontext
RPSudh, 4, 15.1
  saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ /Kontext
RPSudh, 4, 17.1
  satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ /Kontext
RPSudh, 4, 19.1
  puṭitaṃ daśavāreṇa svarṇaṃ siṃdūrasannibham /Kontext
RPSudh, 4, 74.1
  śvetā punarnavāpatratoyena daśasaṃkhyakāḥ /Kontext
RPSudh, 5, 32.1
  bharjitaṃ daśavārāṇi lohakharparakeṇa vai /Kontext
RPSudh, 5, 46.2
  madhutailavasājyeṣu daśavārāṇi ḍhālayet //Kontext
RPSudh, 5, 50.3
  puṭayeddaśavārāṇi mriyate cābhrasattvakam //Kontext