References

RRÅ, R.kh., 2, 23.1
  evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ /Context
RRÅ, R.kh., 4, 32.1
  daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /Context
RRÅ, R.kh., 6, 25.1
  dhānyābhrakasya śuddhasya daśāṃśaṃ maricaṃ kṣipet /Context
RRÅ, R.kh., 6, 41.1
  gomūtrasya palānyaṣṭau mṛtābhrasya palāndaśa /Context
RRÅ, R.kh., 7, 2.1
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /Context
RRÅ, R.kh., 7, 5.1
  tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet /Context
RRÅ, R.kh., 7, 14.2
  daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ //Context
RRÅ, R.kh., 8, 30.1
  gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ /Context
RRÅ, V.kh., 1, 51.2
  daśāṃśena hunet kuṇḍe trikoṇe hastamātrake //Context
RRÅ, V.kh., 10, 61.3
  daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ //Context
RRÅ, V.kh., 12, 8.2
  daśāṃśaṃ gaṃdhakaṃ dattvā śrāvakeṇa nirodhayet //Context
RRÅ, V.kh., 12, 27.2
  dhānyābhraṃ gaṃdhakaṃ śuddhaṃ pratyekaṃ daśaniṣkakam //Context
RRÅ, V.kh., 12, 48.1
  sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet /Context
RRÅ, V.kh., 13, 19.1
  dhānyābhraṃ daśabhāgaṃ syāt śuddhanāgaṃ tribhāgakam /Context
RRÅ, V.kh., 13, 61.2
  rajanīgṛhadhūmaṃ ca daśānāmekabhāgakam //Context
RRÅ, V.kh., 14, 62.2
  dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ //Context
RRÅ, V.kh., 14, 69.1
  pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet /Context
RRÅ, V.kh., 14, 101.2
  etadbījaṃ samaṃ jāryaṃ pratyekaṃ daśabhāgakam //Context
RRÅ, V.kh., 14, 102.1
  baṃgaṃ śvetābhrasattvaṃ ca pratyekaṃ daśabhāgakam /Context
RRÅ, V.kh., 15, 25.0
  daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca //Context
RRÅ, V.kh., 15, 42.2
  karaṃjatailamadhye tu daśarātraṃ tu dhārayet //Context
RRÅ, V.kh., 15, 55.0
  daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet //Context
RRÅ, V.kh., 15, 81.2
  daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet //Context
RRÅ, V.kh., 15, 107.0
  daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 16, 23.1
  dattvā mardyaṃ taptakhalve viḍaṃ deyaṃ daśāṃśataḥ /Context
RRÅ, V.kh., 16, 113.1
  śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam /Context
RRÅ, V.kh., 16, 114.1
  ūrdhvalagnaṃ samādāya gaṃdhakaṃ daśaniṣkakam /Context
RRÅ, V.kh., 17, 34.2
  daśavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 18, 7.2
  tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet //Context
RRÅ, V.kh., 18, 72.3
  daśalakṣāṃśayogena divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 18, 75.1
  samyak pañcaguṇe jīrṇe daśalakṣāṇi vidhyati /Context
RRÅ, V.kh., 18, 109.2
  yadā caturguṇaṃ jīrṇaṃ daśalakṣāṇi vidhyati //Context
RRÅ, V.kh., 18, 110.1
  koṭivedhī pañcaguṇe daśakoṭyastu ṣaḍguṇe /Context
RRÅ, V.kh., 18, 118.1
  daśakoṭyādyarbudānte ca jārite vedhake rase /Context
RRÅ, V.kh., 19, 104.2
  muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet //Context
RRÅ, V.kh., 19, 121.1
  candanaṃ ca daśaitāni cūrṇitāni vimiśrayet /Context
RRÅ, V.kh., 2, 41.1
  punarmardyaṃ punaḥ pācyaṃ daśavāraṃ ca pūrvavat /Context
RRÅ, V.kh., 20, 91.0
  daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 3, 100.2
  tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet //Context
RRÅ, V.kh., 4, 2.1
  daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /Context
RRÅ, V.kh., 4, 40.2
  puṭāntaṃ kārayed evaṃ daśavāraṃ punaḥ punaḥ //Context
RRÅ, V.kh., 5, 30.2
  tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate //Context
RRÅ, V.kh., 5, 34.2
  aṣṭavarṇasuvarṇasya drāvitasya daśāṃśataḥ //Context
RRÅ, V.kh., 5, 35.1
  kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam /Context
RRÅ, V.kh., 5, 41.1
  tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ /Context
RRÅ, V.kh., 5, 43.2
  tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ //Context
RRÅ, V.kh., 5, 48.2
  daśavarṇaṃ bhavettattu nātra kāryā vicāraṇā //Context
RRÅ, V.kh., 5, 54.2
  taddhūmaiḥ svarṇapatrāṇi daśavarṇāni dhūpayet //Context
RRÅ, V.kh., 6, 43.1
  palāni daśa gandhasya sūtakasyaikaviṃśatiḥ /Context
RRÅ, V.kh., 6, 124.1
  mriyate kuṅkumābhaṃ tannāgaṃ daśapuṭaiḥ kramāt /Context
RRÅ, V.kh., 8, 89.2
  daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 103.2
  daśāṃśe tu drute tāmre ḍhālayeddadhigomaye /Context
RRÅ, V.kh., 8, 112.1
  vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet /Context
RRÅ, V.kh., 8, 125.1
  ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet /Context
RRÅ, V.kh., 9, 84.1
  evaṃ daśapuṭaiḥ pācyaṃ vajratulyaṃ ca hāṭakam /Context
RRÅ, V.kh., 9, 85.1
  pūrvavatpuṭapākena evaṃ daśapuṭaiḥ pacet /Context
RRÅ, V.kh., 9, 86.2
  puṭayetpūrvayogena evaṃ daśapuṭaiḥ pacet //Context
RRÅ, V.kh., 9, 88.2
  evaṃ daśapuṭaiḥ pakvaṃ samuddhṛtyātha mardayet //Context
RRÅ, V.kh., 9, 90.1
  evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet /Context
RRÅ, V.kh., 9, 107.2
  daśavāreṇa tat khoṭaṃ jāyate kuṃkumaprabham //Context