Fundstellen

RCūM, 10, 47.1
  mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam /Kontext
RCūM, 10, 51.2
  prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ //Kontext
RCūM, 10, 51.2
  prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ //Kontext
RCūM, 10, 88.2
  gandhāśmalakucābhyāṃ sa mriyate daśabhiḥ puṭaiḥ //Kontext
RCūM, 10, 92.2
  tārabhasma daśāṃśena tāvadvaikrāntakaṃ mṛtam //Kontext
RCūM, 10, 143.2
  nimbudraveṇa saṃmardya prapuṭeddaśavārakam //Kontext
RCūM, 13, 32.2
  saptavāraṃ dravaiḥ sārdhaṃ daśabhiḥ piṣṭakaiḥ puṭet //Kontext
RCūM, 13, 37.2
  tulyena balinā sārdhaṃ daśavāraṃ puṭet khalu //Kontext
RCūM, 13, 58.2
  puṭitvā daśavāraiśca jātaṃ bhasma palonmitam //Kontext
RCūM, 13, 60.1
  tāpyaṃ gandharvatailena puṭitaṃ daśavārakam /Kontext
RCūM, 14, 16.1
  luṅgāmbubhasmasūtena mriyante daśabhiḥ puṭaiḥ /Kontext
RCūM, 14, 21.1
  puṭitaṃ daśavāreṇa nirjīvaṃ hema jāyate /Kontext
RCūM, 14, 25.2
  daśābdasevitaṃ svarṇaṃ svecchāhāravihāriṇam /Kontext
RCūM, 14, 154.1
  hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /Kontext
RCūM, 14, 221.1
  evaṃ virecito nūnaṃ satataṃ daśabhirdinaiḥ /Kontext
RCūM, 15, 1.2
  daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam //Kontext
RCūM, 15, 30.2
  ūrdhvaṃ daśapalāṃśena śuddhimāpnotyaśeṣataḥ //Kontext
RCūM, 15, 70.1
  daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ /Kontext
RCūM, 15, 71.1
  daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ /Kontext
RCūM, 16, 18.2
  daśāṃśatāmrapātrastharaseśvaravimarditam //Kontext
RCūM, 16, 41.2
  vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //Kontext
RCūM, 16, 45.2
  taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam //Kontext
RCūM, 16, 59.1
  daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ /Kontext
RCūM, 3, 34.2
  daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ //Kontext
RCūM, 4, 22.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Kontext
RCūM, 4, 49.1
  nīlajyotirdravaiḥ samyag daśavārāṇi ḍhālayet /Kontext
RCūM, 4, 61.1
  daśaniṣkarasendreṇa ślakṣṇāṃ piṣṭīṃ samācaret /Kontext
RCūM, 4, 66.2
  daśaśāṇaṃ hi tatsattvaṃ bhasmanā lavaṇena ca //Kontext
RCūM, 5, 6.1
  utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān /Kontext
RCūM, 5, 7.2
  gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam //Kontext
RCūM, 5, 118.1
  vṛntākāramūṣāyāṃ nālaṃ dattvā daśāṅgulam /Kontext