Fundstellen

ÅK, 1, 25, 20.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Kontext
ÅK, 1, 25, 47.1
  nīlajyotirdravaiḥ samyagdaśavārāṇi ḍhālayet /Kontext
ÅK, 1, 25, 59.1
  daśaniṣkarasendreṇa ślakṣṇapiṣṭaṃ samācaret /Kontext
ÅK, 1, 25, 64.2
  daśaśāṇaṃ hi tatsatvaṃ bhasmanā lavaṇena ca //Kontext
ÅK, 1, 26, 4.2
  viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā //Kontext
ÅK, 1, 26, 8.3
  kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //Kontext
ÅK, 2, 1, 52.2
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena tu ṭaṅkaṇam //Kontext
ÅK, 2, 1, 56.1
  utpalairdaśabhirdeyaṃ puṭaṃ kuryātpunaḥ punaḥ /Kontext
ÅK, 2, 1, 99.2
  tadvaṭīṃ cātha mūṣāyāṃ daśabhirutpalaiḥ puṭet //Kontext
ÅK, 2, 1, 102.2
  uddhṛtya mātuluṅgāmlaiḥ piṣṭvā daśabhirutpalaiḥ //Kontext
ÅK, 2, 1, 144.1
  nyagrodhasya jaṭākvāthair mardyaṃ daśapuṭaṃ punaḥ /Kontext
ÅK, 2, 1, 162.1
  dhānyābhrakasya śuṣkasya daśāṃśaṃ maricaṃ kṣipet /Kontext
ÅK, 2, 1, 232.2
  agnijvālo'gnijāraśca proktaḥ sindhuplavo daśa //Kontext
ÅK, 2, 1, 250.1
  daśāṃśaṃ ṭaṅkaṇaṃ dattvā pācyaṃ mṛdupuṭe tataḥ /Kontext
ÅK, 2, 1, 342.2
  supākyaṃ lavaṇaṃ khaṇḍaṃ dhūrtaṃ kṛtrimakaṃ daśa //Kontext