Fundstellen

ÅK, 1, 25, 20.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Kontext
ÅK, 1, 25, 47.1
  nīlajyotirdravaiḥ samyagdaśavārāṇi ḍhālayet /Kontext
ÅK, 1, 25, 59.1
  daśaniṣkarasendreṇa ślakṣṇapiṣṭaṃ samācaret /Kontext
ÅK, 1, 25, 64.2
  daśaśāṇaṃ hi tatsatvaṃ bhasmanā lavaṇena ca //Kontext
ÅK, 1, 26, 4.2
  viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā //Kontext
ÅK, 1, 26, 8.3
  kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //Kontext
ÅK, 2, 1, 52.2
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena tu ṭaṅkaṇam //Kontext
ÅK, 2, 1, 56.1
  utpalairdaśabhirdeyaṃ puṭaṃ kuryātpunaḥ punaḥ /Kontext
ÅK, 2, 1, 99.2
  tadvaṭīṃ cātha mūṣāyāṃ daśabhirutpalaiḥ puṭet //Kontext
ÅK, 2, 1, 102.2
  uddhṛtya mātuluṅgāmlaiḥ piṣṭvā daśabhirutpalaiḥ //Kontext
ÅK, 2, 1, 144.1
  nyagrodhasya jaṭākvāthair mardyaṃ daśapuṭaṃ punaḥ /Kontext
ÅK, 2, 1, 162.1
  dhānyābhrakasya śuṣkasya daśāṃśaṃ maricaṃ kṣipet /Kontext
ÅK, 2, 1, 232.2
  agnijvālo'gnijāraśca proktaḥ sindhuplavo daśa //Kontext
ÅK, 2, 1, 250.1
  daśāṃśaṃ ṭaṅkaṇaṃ dattvā pācyaṃ mṛdupuṭe tataḥ /Kontext
ÅK, 2, 1, 342.2
  supākyaṃ lavaṇaṃ khaṇḍaṃ dhūrtaṃ kṛtrimakaṃ daśa //Kontext
BhPr, 2, 3, 77.3
  evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ bhavati māritam //Kontext
BhPr, 2, 3, 117.2
  daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacellaghupuṭe tataḥ /Kontext
RAdhy, 1, 137.2
  daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ //Kontext
RAdhy, 1, 340.1
  śuddhasūtasya gadyāṇān bhūdhare daśa vinyaset /Kontext
RAdhy, 1, 343.1
  tailaṃ sūtena saṃjīrṇaṃ daśaghnaṃ gandhakaṃ śanaiḥ /Kontext
RAdhy, 1, 343.2
  hemarājestato vallyā daśa kṣepyāḥ puṭe puṭe //Kontext
RAdhy, 1, 353.1
  daśaghnaṃ gandhakaṃ tailaṃ hemarājeśca karṣakaḥ /Kontext
RAdhy, 1, 402.2
  ṣaḍbhirmāsaiḥ praṇaśyanti aṣṭa kuṣṭhā daśāpi hi //Kontext
RAdhy, 1, 411.1
  daśa gadyāṇakā mātrāḥ pūpāḥ kāryā anekaśaḥ /Kontext
RAdhy, 1, 427.1
  śuddhasūtasya gadyāṇān vajramūṣāntare daśa /Kontext
RAdhy, 1, 430.2
  jātavaktrasya sūtasya kṣepyā gadyāṇakā daśa //Kontext
RAdhy, 1, 431.1
  drutitrayāntarekasyā gadyāṇāṃśca kṣipeddaśa /Kontext
RArṇ, 10, 36.2
  aṣṭāviṃśat palānāṃ tu daśa pañcakameva vā //Kontext
RArṇ, 11, 153.2
  samaṃ hema daśāṃśena vajraratnāni jārayet //Kontext
RArṇ, 11, 155.1
  same tu pannage jīrṇe daśavedhī bhavedrasaḥ /Kontext
RArṇ, 11, 170.1
  karañjatailamadhye tu daśarātraṃ nidhāpayet /Kontext
RArṇ, 11, 179.2
  daśaṣoḍaśabhāgena dvāviṃśāṃśena ca kramāt //Kontext
RArṇ, 12, 16.2
  palāni daśa cūrṇasya rasairdhātryāstu bhāvayet //Kontext
RArṇ, 12, 25.2
  daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca //Kontext
RArṇ, 12, 25.2
  daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca //Kontext
RArṇ, 12, 26.2
  daśāṃśaṃ koṭivedhi syāt koṭivedhi samena ca //Kontext
RArṇ, 12, 31.1
  trisaptāhena deveśi daśalakṣāṇi vidhyati /Kontext
RArṇ, 12, 55.2
  daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate //Kontext
RArṇ, 12, 69.2
  same tu kanake jīrṇe daśakoṭīstu vedhayet //Kontext
RArṇ, 12, 200.1
  daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ /Kontext
RArṇ, 12, 266.2
  caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet //Kontext
RArṇ, 12, 314.2
  daśanāgasamaprāṇo devaiḥ saha ca modate //Kontext
RArṇ, 12, 335.1
  pañcabhir daśakoṭiḥ syāt ṣaḍbhiḥ koṭiśataṃ bhavet /Kontext
RArṇ, 12, 364.2
  ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ lohajīrṇaṃ mṛtaṃ ca //Kontext
RArṇ, 12, 376.2
  vibhītakaphale caiva daśasāhasrasaṃkhyakam //Kontext
RArṇ, 13, 24.1
  saṃkalaiḥ saṃkalairbandhe vedhaṃ daśaguṇottaram /Kontext
RArṇ, 14, 14.0
  evaṃ ca kramavṛddhyāsya saṃkalīdaśabandhanam //Kontext
RArṇ, 14, 15.1
  prathame daśavedhī syāt śatavedhī dvitīyake /Kontext
RArṇ, 14, 16.1
  pañcame lakṣavedhī syāt daśalakṣaṃ tu ṣaṣṭhake /Kontext
RArṇ, 14, 16.2
  saptame koṭivedhī ca daśakoṭi tathāṣṭame //Kontext
RArṇ, 14, 18.1
  daśasaṃkalikābaddhaḥ śabdavedhī mahārasaḥ /Kontext
RArṇ, 14, 27.1
  daśasahasravedhena baddhā ca guṭikā yadi /Kontext
RArṇ, 14, 29.1
  daśalakṣeṇa yā baddhā guṭikā divyarūpiṇī /Kontext
RArṇ, 14, 140.1
  vajrabhasma snuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ /Kontext
RArṇ, 15, 5.2
  daśasaṃkalikāyogāt vedho daśaguṇottaraḥ //Kontext
RArṇ, 15, 197.2
  daśasaṃkalikāyogāt śabdavedhī mahārasaḥ //Kontext
RArṇ, 15, 199.2
  daśasaṃkalikāyogāt śabdavedhī mahārasaḥ //Kontext
RArṇ, 17, 101.2
  vaṅgasya daśa bhāgāḥ syustāravedhena vedhayet //Kontext
RArṇ, 17, 132.1
  sakṛt pītadaśāṃśena daśa pītaśatena ca /Kontext
RArṇ, 17, 132.1
  sakṛt pītadaśāṃśena daśa pītaśatena ca /Kontext
RArṇ, 17, 151.2
  taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet //Kontext
RArṇ, 6, 61.1
  sināḍikāyā mūlaṃ tu daśaniṣkamitaṃ yutam /Kontext
RArṇ, 7, 142.1
  pṛthagdaśapalaṃ sarvaṃ sūkṣmacūrṇaṃ tu kārayet /Kontext
RājNigh, 13, 21.2
  kurūpyaṃ piccaṭaṃ raṅgaṃ pūtigandhaṃ daśāhvayam //Kontext
RājNigh, 13, 48.2
  nepālikā syān manasaś ca guptā kalyāṇikā rogaśilā daśāhvā //Kontext
RājNigh, 13, 101.3
  mayūratutthaṃ samproktaṃ śikhikaṇṭhaṃ daśāhvayam //Kontext
RCint, 3, 197.2
  evaṃ bhuktvā daśapalaṃ tīkṣṇajīrṇasya mānavaḥ /Kontext
RCint, 4, 32.2
  goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa //Kontext
RCint, 5, 21.1
  daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /Kontext
RCint, 6, 28.2
  gandhaḥ punaḥ punardeyo mriyate daśabhiḥ puṭaiḥ //Kontext
RCint, 6, 82.1
  daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ /Kontext
RCint, 6, 86.1
  vajrācchataguṇaṃ pāṇḍir niraṅgaṃ daśabhirguṇaiḥ /Kontext
RCint, 7, 12.0
  kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni //Kontext
RCint, 7, 19.2
  daśaitāni prayujyante na bhaiṣajye rasāyane //Kontext
RCint, 7, 100.1
  viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā /Kontext
RCint, 8, 168.1
  daśakṛṣṇalaparimāṇaṃ śaktivayobhedamākalayya punaḥ /Kontext
RCūM, 10, 47.1
  mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam /Kontext
RCūM, 10, 51.2
  prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ //Kontext
RCūM, 10, 51.2
  prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ //Kontext
RCūM, 10, 88.2
  gandhāśmalakucābhyāṃ sa mriyate daśabhiḥ puṭaiḥ //Kontext
RCūM, 10, 92.2
  tārabhasma daśāṃśena tāvadvaikrāntakaṃ mṛtam //Kontext
RCūM, 10, 143.2
  nimbudraveṇa saṃmardya prapuṭeddaśavārakam //Kontext
RCūM, 13, 32.2
  saptavāraṃ dravaiḥ sārdhaṃ daśabhiḥ piṣṭakaiḥ puṭet //Kontext
RCūM, 13, 37.2
  tulyena balinā sārdhaṃ daśavāraṃ puṭet khalu //Kontext
RCūM, 13, 58.2
  puṭitvā daśavāraiśca jātaṃ bhasma palonmitam //Kontext
RCūM, 13, 60.1
  tāpyaṃ gandharvatailena puṭitaṃ daśavārakam /Kontext
RCūM, 14, 16.1
  luṅgāmbubhasmasūtena mriyante daśabhiḥ puṭaiḥ /Kontext
RCūM, 14, 21.1
  puṭitaṃ daśavāreṇa nirjīvaṃ hema jāyate /Kontext
RCūM, 14, 25.2
  daśābdasevitaṃ svarṇaṃ svecchāhāravihāriṇam /Kontext
RCūM, 14, 154.1
  hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /Kontext
RCūM, 14, 221.1
  evaṃ virecito nūnaṃ satataṃ daśabhirdinaiḥ /Kontext
RCūM, 15, 1.2
  daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam //Kontext
RCūM, 15, 30.2
  ūrdhvaṃ daśapalāṃśena śuddhimāpnotyaśeṣataḥ //Kontext
RCūM, 15, 70.1
  daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ /Kontext
RCūM, 15, 71.1
  daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ /Kontext
RCūM, 16, 18.2
  daśāṃśatāmrapātrastharaseśvaravimarditam //Kontext
RCūM, 16, 41.2
  vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //Kontext
RCūM, 16, 45.2
  taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam //Kontext
RCūM, 16, 59.1
  daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ /Kontext
RCūM, 3, 34.2
  daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ //Kontext
RCūM, 4, 22.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Kontext
RCūM, 4, 49.1
  nīlajyotirdravaiḥ samyag daśavārāṇi ḍhālayet /Kontext
RCūM, 4, 61.1
  daśaniṣkarasendreṇa ślakṣṇāṃ piṣṭīṃ samācaret /Kontext
RCūM, 4, 66.2
  daśaśāṇaṃ hi tatsattvaṃ bhasmanā lavaṇena ca //Kontext
RCūM, 5, 6.1
  utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān /Kontext
RCūM, 5, 7.2
  gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam //Kontext
RCūM, 5, 118.1
  vṛntākāramūṣāyāṃ nālaṃ dattvā daśāṅgulam /Kontext
RHT, 10, 4.2
  dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān //Kontext
RHT, 16, 33.2
  pratisārito'nusārito daśakoṭiṃ vidhyate sūtaḥ //Kontext
RHT, 18, 15.2
  tattāraṃ ca daśāṃśena tārotkarṣaṃ karoti hi //Kontext
RHT, 18, 17.2
  pāte pāte daśa daśa vindati yāvaddhi koṭimapi //Kontext
RHT, 18, 17.2
  pāte pāte daśa daśa vindati yāvaddhi koṭimapi //Kontext
RHT, 18, 19.1
  śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena /Kontext
RHT, 18, 22.2
  dolāyantre gandhakajīrṇastāre daśāṃśavedhī syāt //Kontext
RHT, 2, 9.1
  aṣṭāṅgulavistāraṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam /Kontext
RKDh, 1, 1, 7.8
  kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet //Kontext
RKDh, 1, 1, 8.1
  utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ /Kontext
RKDh, 1, 1, 8.1
  utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ /Kontext
RKDh, 1, 1, 15.2
  lohakhalve catuṣpāde piṇḍikā ca daśāṅgulā //Kontext
RKDh, 1, 1, 54.4
  aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam /Kontext
RKDh, 1, 1, 143.1
  aṣṭāṃgulaparīṇāham ānāhena daśāṃgulam /Kontext
RKDh, 1, 2, 24.3
  daśādistu śatāntaḥ syādvyādhināśanakarmaṇi //Kontext
RKDh, 1, 2, 70.2
  dvābhyāṃ caturbhir aṣṭābhiḥ pañcabhirdaśabhistathā //Kontext
RMañj, 1, 20.1
  pañcāśat pañcaviṃśadvā daśa pañcaikameva vā /Kontext
RMañj, 5, 7.2
  luṅgāmbubhasmasūtena mriyate daśabhiḥ puṭaiḥ //Kontext
RMañj, 6, 39.2
  daśabhiḥ pippalīkṣaudrairmaricaikonaviṃśatiḥ /Kontext
RMañj, 6, 254.1
  bhāgā daśa daśa smṛtāḥ /Kontext
RMañj, 6, 254.1
  bhāgā daśa daśa smṛtāḥ /Kontext
RMañj, 6, 276.2
  rasaḥ kālāgnirudro'yaṃ daśāhena visarpanut //Kontext
RMañj, 6, 317.1
  gandhakena mṛtaṃ tāmraṃ daśabhāgaṃ samuddharet /Kontext
RPSudh, 1, 39.2
  ardhacandrākṛtiścāpi mardako 'tra daśāṃgulaḥ //Kontext
RPSudh, 1, 62.1
  sindhūdbhavaṃ daśapalaṃ jalaprasthatrayaṃ tathā /Kontext
RPSudh, 1, 77.0
  tathā ca daśa karmāṇi dehalohakarāṇi hi //Kontext
RPSudh, 1, 158.1
  atha sevanakaṃ karma pāradasya daśāṣṭamam /Kontext
RPSudh, 10, 21.1
  vṛntākākāramūṣāyāṃ nālaṃ kṛtvā daśāṃgulam /Kontext
RPSudh, 3, 8.1
  ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā /Kontext
RPSudh, 3, 16.2
  dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt //Kontext
RPSudh, 3, 23.2
  rasavaraṃ daśaśāṇamitaṃ hi tatsaśukapicchavareṇa nidhāpayet //Kontext
RPSudh, 3, 30.2
  dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī /Kontext
RPSudh, 4, 15.1
  saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ /Kontext
RPSudh, 4, 17.1
  satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ /Kontext
RPSudh, 4, 19.1
  puṭitaṃ daśavāreṇa svarṇaṃ siṃdūrasannibham /Kontext
RPSudh, 4, 74.1
  śvetā punarnavāpatratoyena daśasaṃkhyakāḥ /Kontext
RPSudh, 5, 32.1
  bharjitaṃ daśavārāṇi lohakharparakeṇa vai /Kontext
RPSudh, 5, 46.2
  madhutailavasājyeṣu daśavārāṇi ḍhālayet //Kontext
RPSudh, 5, 50.3
  puṭayeddaśavārāṇi mriyate cābhrasattvakam //Kontext
RRÅ, R.kh., 2, 23.1
  evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ /Kontext
RRÅ, R.kh., 4, 32.1
  daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /Kontext
RRÅ, R.kh., 6, 25.1
  dhānyābhrakasya śuddhasya daśāṃśaṃ maricaṃ kṣipet /Kontext
RRÅ, R.kh., 6, 41.1
  gomūtrasya palānyaṣṭau mṛtābhrasya palāndaśa /Kontext
RRÅ, R.kh., 7, 2.1
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /Kontext
RRÅ, R.kh., 7, 5.1
  tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet /Kontext
RRÅ, R.kh., 7, 14.2
  daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ //Kontext
RRÅ, R.kh., 8, 30.1
  gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ /Kontext
RRÅ, V.kh., 1, 51.2
  daśāṃśena hunet kuṇḍe trikoṇe hastamātrake //Kontext
RRÅ, V.kh., 10, 61.3
  daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ //Kontext
RRÅ, V.kh., 12, 8.2
  daśāṃśaṃ gaṃdhakaṃ dattvā śrāvakeṇa nirodhayet //Kontext
RRÅ, V.kh., 12, 27.2
  dhānyābhraṃ gaṃdhakaṃ śuddhaṃ pratyekaṃ daśaniṣkakam //Kontext
RRÅ, V.kh., 12, 48.1
  sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet /Kontext
RRÅ, V.kh., 13, 19.1
  dhānyābhraṃ daśabhāgaṃ syāt śuddhanāgaṃ tribhāgakam /Kontext
RRÅ, V.kh., 13, 61.2
  rajanīgṛhadhūmaṃ ca daśānāmekabhāgakam //Kontext
RRÅ, V.kh., 14, 62.2
  dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ //Kontext
RRÅ, V.kh., 14, 69.1
  pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 14, 101.2
  etadbījaṃ samaṃ jāryaṃ pratyekaṃ daśabhāgakam //Kontext
RRÅ, V.kh., 14, 102.1
  baṃgaṃ śvetābhrasattvaṃ ca pratyekaṃ daśabhāgakam /Kontext
RRÅ, V.kh., 15, 25.0
  daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca //Kontext
RRÅ, V.kh., 15, 42.2
  karaṃjatailamadhye tu daśarātraṃ tu dhārayet //Kontext
RRÅ, V.kh., 15, 55.0
  daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 15, 81.2
  daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet //Kontext
RRÅ, V.kh., 15, 107.0
  daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 23.1
  dattvā mardyaṃ taptakhalve viḍaṃ deyaṃ daśāṃśataḥ /Kontext
RRÅ, V.kh., 16, 113.1
  śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam /Kontext
RRÅ, V.kh., 16, 114.1
  ūrdhvalagnaṃ samādāya gaṃdhakaṃ daśaniṣkakam /Kontext
RRÅ, V.kh., 17, 34.2
  daśavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 18, 7.2
  tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet //Kontext
RRÅ, V.kh., 18, 72.3
  daśalakṣāṃśayogena divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 18, 75.1
  samyak pañcaguṇe jīrṇe daśalakṣāṇi vidhyati /Kontext
RRÅ, V.kh., 18, 109.2
  yadā caturguṇaṃ jīrṇaṃ daśalakṣāṇi vidhyati //Kontext
RRÅ, V.kh., 18, 110.1
  koṭivedhī pañcaguṇe daśakoṭyastu ṣaḍguṇe /Kontext
RRÅ, V.kh., 18, 118.1
  daśakoṭyādyarbudānte ca jārite vedhake rase /Kontext
RRÅ, V.kh., 19, 104.2
  muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet //Kontext
RRÅ, V.kh., 19, 121.1
  candanaṃ ca daśaitāni cūrṇitāni vimiśrayet /Kontext
RRÅ, V.kh., 2, 41.1
  punarmardyaṃ punaḥ pācyaṃ daśavāraṃ ca pūrvavat /Kontext
RRÅ, V.kh., 20, 91.0
  daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 3, 100.2
  tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet //Kontext
RRÅ, V.kh., 4, 2.1
  daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /Kontext
RRÅ, V.kh., 4, 40.2
  puṭāntaṃ kārayed evaṃ daśavāraṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 5, 30.2
  tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate //Kontext
RRÅ, V.kh., 5, 34.2
  aṣṭavarṇasuvarṇasya drāvitasya daśāṃśataḥ //Kontext
RRÅ, V.kh., 5, 35.1
  kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam /Kontext
RRÅ, V.kh., 5, 41.1
  tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ /Kontext
RRÅ, V.kh., 5, 43.2
  tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ //Kontext
RRÅ, V.kh., 5, 48.2
  daśavarṇaṃ bhavettattu nātra kāryā vicāraṇā //Kontext
RRÅ, V.kh., 5, 54.2
  taddhūmaiḥ svarṇapatrāṇi daśavarṇāni dhūpayet //Kontext
RRÅ, V.kh., 6, 43.1
  palāni daśa gandhasya sūtakasyaikaviṃśatiḥ /Kontext
RRÅ, V.kh., 6, 124.1
  mriyate kuṅkumābhaṃ tannāgaṃ daśapuṭaiḥ kramāt /Kontext
RRÅ, V.kh., 8, 89.2
  daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 103.2
  daśāṃśe tu drute tāmre ḍhālayeddadhigomaye /Kontext
RRÅ, V.kh., 8, 112.1
  vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet /Kontext
RRÅ, V.kh., 8, 125.1
  ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet /Kontext
RRÅ, V.kh., 9, 84.1
  evaṃ daśapuṭaiḥ pācyaṃ vajratulyaṃ ca hāṭakam /Kontext
RRÅ, V.kh., 9, 85.1
  pūrvavatpuṭapākena evaṃ daśapuṭaiḥ pacet /Kontext
RRÅ, V.kh., 9, 86.2
  puṭayetpūrvayogena evaṃ daśapuṭaiḥ pacet //Kontext
RRÅ, V.kh., 9, 88.2
  evaṃ daśapuṭaiḥ pakvaṃ samuddhṛtyātha mardayet //Kontext
RRÅ, V.kh., 9, 90.1
  evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet /Kontext
RRÅ, V.kh., 9, 107.2
  daśavāreṇa tat khoṭaṃ jāyate kuṃkumaprabham //Kontext
RRS, 11, 27.2
  aṣṭāviṃśat palānyeva daśa pañcaikameva vā //Kontext
RRS, 11, 95.1
  bālye cāṣṭāṅgulā yojyā yauvane ca daśāṅgulā /Kontext
RRS, 2, 22.2
  puṭitaṃ daśavāreṇa mriyate nātra saṃśayaḥ /Kontext
RRS, 2, 36.2
  mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam //Kontext
RRS, 2, 49.1
  prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ /Kontext
RRS, 2, 49.1
  prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ /Kontext
RRS, 2, 93.0
  gandhāśmalakucāmlaiśca mriyate daśabhiḥ puṭaiḥ //Kontext
RRS, 2, 99.2
  tārabhasmadaśāṃśena tāvadvaikrāntakaṃ mṛtaṃ //Kontext
RRS, 3, 76.1
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /Kontext
RRS, 3, 79.1
  upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet /Kontext
RRS, 5, 14.2
  luṃgāṃbubhasmasūtena mriyate daśabhiḥ puṭaiḥ //Kontext
RRS, 5, 179.1
  hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /Kontext
RRS, 7, 36.1
  daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ /Kontext
RRS, 8, 19.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Kontext
RRS, 9, 6.1
  aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam /Kontext
RRS, 9, 78.2
  viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā /Kontext
RRS, 9, 81.1
  utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /Kontext
RRS, 9, 81.1
  utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /Kontext
RSK, 2, 29.1
  puṭe puṭe daśāṃśāṃśaṃ dattvaivaṃ daśadhā puṭet /Kontext
ŚdhSaṃh, 2, 11, 43.2
  evaṃ daśapuṭaiḥ pakvo vaṅgastu mriyate dhruvam //Kontext
ŚdhSaṃh, 2, 11, 59.1
  daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacenmṛdupuṭena tu /Kontext
ŚdhSaṃh, 2, 12, 136.2
  nistvagjaipālabījaṃ ca daśaniṣkaṃ vicūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 152.1
  daśapippalikākṣaudrair ekonatriṃśadūṣaṇaiḥ /Kontext
ŚdhSaṃh, 2, 12, 195.2
  suvarṇaṃ rajataṃ caiva pratyekaṃ daśaniṣkakam //Kontext